________________
आगम
(१२)
ལྦ + ཛིལླཱ ཡྻ
[३४-४०]
उपांगसूत्र-१ (मूलं+वृत्ति:)
मूलं [... ३४ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
भाग - १४ "औपपातिक"
दाण० मेहुण० परिग्गह० राईभोयणाउ वेरमणं अथमाउसो ! अणगारसामइए धम्मे पण्णत्ते, एअस्स धम्मस्स सिक्खाए उबट्टिए निग्गंधे या निग्गंथी वा विहरमाणे आणाए आराहए भवति ।
-
वाचनान्तरे गाथाः क्रमान्तरेणाधीयन्ते, तदन्ते च 'एवं खलु जीवा निस्सीले' त्याद्यधीयते, तत्र शीलं - महाव्रतरूपं स|माधानमात्रं वाणिवय'त्ति व्रतानि - अनुव्रतानि 'णिग्गुण' त्ति गुणा-गुणत्रतानि 'निम्मे र'त्ति निर्मर्यादा मर्यादा च-गम्यागम्यादिव्यवस्था 'णिष्पञ्चक्खाणपोसहोववासा' तत्र प्रत्याख्यानं पौरुष्यादि पौषधः--अष्टम्यादिपर्वदिनं तत्रोपवसनं पौषधोपवासः, 'अकोह'त्ति क्रोधोदयाभावात् 'णिकोहा' उदयप्राप्तक्रोधस्य विफलताकरणात्, अत एव 'छीणको हा' क्षपितक्रोधाः एवं मानाद्यभिलापका अपि 'अणुपुवेणं' अणमिच्छमीससम्म 'मित्यादिना क्रमेण । अथाधिकृतवाचना- 'इह खलु' इहैव मर्त्यलोके 'सबओ सवत्ताए'त्ति सर्वतो द्रव्यतो भावतश्चेत्यर्थः, सर्वात्मना सर्वान् क्रोधादीनात्मपरिणामानाश्रित्येत्यर्थः, एते च मुण्डो भूत्वेत्यस्य विशेषणे अनगारितां प्रत्रजितस्येत्येतस्य वा, 'अयमाउसो'ति अयमायुष्मन् ! 'अणगारसामइए' त्ति अनगाराणां समये- समाचारे सिद्धान्ते वा भवो अनगारसामयिकः अनगारसामायिकं वा 'सिक्खाए' शिक्षायाम्अभ्यासे 'आणाए'त्ति आज्ञया विहरन् आराधको भवति ज्ञानादीनाम्, अथवा आज्ञाया-जिनोपदेशस्याराधको भवतीति ।
Education Internation
अगारधम्मं दुवालसविहं आइक्खड़, तंजहा पंच अणुब्वयाई लिपिण गुणवयाई चत्तारि सिक्खावयाई, पंच अणुब्वयाई, तंजहा धूलाओ पाणाइवायाओ वेरमणं थूलाओ मुसावायाओ विरमणं धूलाओ अदिन्नादाणाओ वेरमणं सदारसंतोसे इच्छापरिमाणे, तिष्णि गुणवयाई तंजहा-अणत्थदंडवेरमणं दिसिध्वयं उब
भगवत् महावीरस्य धर्मदेशनया: [ प्रवचनस्य ] वर्णनं
For Parts Only
~302~