SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (१२) – ལྦ + ཛིལླཱ ཡྻ [३४-३९] औपपातिकम् ॥ ८१ ॥ भाग - १४ "औपपातिक" मूलं [... ३४ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः - Eucation Intention उपांगसूत्र-१ (मूलं+वृत्ति:) लक्षणं येषां ते तथा, इह यावत्करणादिदं दृश्यं-'पासाईया दरिसणिज्जा अभिरुव पडिरूव'त्ति व्याख्या प्राग्वदेवेति, निर्यथप्रवचनफलवक्तव्यतां निगमयन्नाह 'तमाइक्खइति तत्प्रवचनफलमिति । अथ प्रकारान्तरेण धर्ममाह-' एवं खल्वि |त्यादि बालतवोकम्मेण मित्येतदन्तं, व्यक्तमेव, नवरं 'एव' मिति वक्ष्यमाणेन प्रकारेण, खलुर्वाक्यालङ्कारे, 'कुणिमा हारेण' ति | कुणिमं-मांसं, 'उक्कंचणयाए वंचणयाएति उत्कञ्चनता मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षार्थी क्षणमव्यापारतयाऽवस्थानं वञ्चनता-प्रतारणं 'पगइभट्याए 'त्ति प्रकृतिभद्रकता स्वभावत एवापरोपतापिता 'साणुकोसयाए'त्ति सानु - | क्रोशता - सदयता 'तमाइक्खइति तं धर्ममाख्यातीति धर्मकथानिगमनम् । अथोक्तधर्मदेशनामेव सविशेषां दर्शयन्नाह - 'जह णरगा गम्मन्ती' त्यादिगाथापश्ञ्चकं, व्यक्तं, नवरं यथा नरका गम्यन्ते तथा परिकथयतीति सर्वत्र क्रियायोगः, 'नरगं | चेत्यादि गाथा उक्त सङ्ग्राहिकेति, तथा 'अट्टा अट्टियचित्ता' इति आर्ताः - शरीरतो दुःखिता आर्तितचित्ताः-शोका दिपीडिताः आर्ताद्वा-ध्यानविशेषादातिचित्ता इति, 'अट्टणियद्वियचित्त'त्ति पाठान्तरं तत्र आर्तेन नितरामर्दितम् - अनुगतं चित्तं येषां ते तथा, 'अट्टदुहट्टियचित्ते'त्ति वा आर्तेन दुःखादितं चित्तं येषां ते तथा । जहा रागेण कडाणं कम्माणं पावगो फलविवागो जह य परिहीणकम्मा सिद्धा सिद्धालयमुर्विति, तमेव धम्मं दुविहं आइक्वइ, तंजहा- अगारधम्मं अणगारधम्मं च, अणगारधम्मो ताव इह खलु सव्वओ सव्वत्ताए मुंडे भवित्ता अगारातो अणगारियं पव्वयज्ञ सव्वाओ पाणाइवायाओ वेरमणं मुसावाय० अदिष्णा भगवत् महावीरस्य धर्मदेशनया: [ प्रवचनस्य ] वर्णनं For Prata Use Only ~301~ श्रीवीरदे० ॥ ८१ ॥
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy