SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) --------- ------------------------ मलं [...३४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: प्रत सूत्रांक [३४] गाथा: याए णिअडिल्लयाए अलिअवयणेणं उकंचणयाए वंचणयाए, मणुस्सेसु पगतिभद्दयाए पगतिविणीतताए साणु-1 कोसयाए अमच्छरियताए, देवेमु सरागसंजमेणं संजमासंजमेणं अकामणिजराए बालतवोकम्मेणं, तमाइलिक्खह-जह णरगा गम्मति जे गरगा जा य वेयणा णरए । सारीरमाणसाई दुक्खाई तिरिक्खजोणीए ॥१॥ माणुस्सं च अणिचं वाहिजरामरणवेयणापउरं । देवे अ देवलोए देविहिं देवसोक्खाई॥२॥णरगं तिरिसाक्खजोणिं माणुसभावं च देवलोअंच । सिद्धे अ सिद्धवसहिं छज्जीवणियं परिकहेइ ॥३॥जह जीवा लवज्झति मुचंति जह य परिकिलिस्संति । जह दुक्खाणं अंतं करंति केई अपडियद्धा ॥४॥ अहदुहहियचित्ता|४| माजह जीवा दुक्खसागरमुर्विति । जह वेरग्गमुवगया कम्मसमुग्गं पिहाडंति ॥५॥ 'एगच्या' एकार्चा-एका अर्चा-मनुष्यतनुर्भाविनी येषां ते तथा, ते पुनरेके केचन 'भयंतारो'त्ति भदन्ताः-कल्याणिनः भक्कारो वा-नैर्मन्थप्रवचनस्य सेवयितारः पूर्वकर्मावशेषेण 'अण्णयरेसु देवलोएसुत्ति अन्यतरदेवानां मध्य इत्यर्थः, 'महहिएसु' इह यावत्करणादिदं दृश्यं-'महज्जुइएसु महाबलेसु महायसेसु महाणुभागेसु'त्ति, व्याख्या च प्राग्वत् , 'दूरंगइएसुत्ति अच्युतान्तदेवलोकगतिकेष्वित्यर्थः 'हारविराइयवच्छा' इह यावत्करणादिदं दृश्य-'कडयतुडियथंभियभुया अंगयकुंडलमगंडयलकण्णपीढधारी विचित्तहत्याभरणा दिघेणं संघाएणं दिवेणं संठाणेणं दिवाए इड्डीए दिवाए जुईए दिवाए पभाए दिवाए छायाए दिवाए अच्चीए दिवेणं तेएणं दिखाए लेसाए दस दिसाओ उज्जोवेमाणा' इति व्याख्या चासुरवर्णकवद् | दृश्या, 'कप्पोवग'त्ति कल्पोपगा-देवलोकजाः 'आगमेसिभ'त्ति आगमिष्य-अनागतकालभावि भद्र-कल्याणं निर्वाण दीप अनुक्रम [३४-३९] SAREauratonintinharional | भगवत् महावीरस्य धर्मदेशनया: [प्रवचनस्य] वर्णनं ~300-~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy