________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [३४]
औपपा- प्रतीतं वा अनन्तं वा-अनन्तार्थविषयत्वात् 'पडिपुणे' प्रतिपूर्णमल्पग्रन्धत्वादिभिः प्रवचनगुणैः 'संशद्धेकपादिभिः ||
भाकपादाभ श्रीवीरदे० तिकम् || शुद्ध सुवर्णमिव निर्दोष गुणपूर्णत्वात् 'णेयाउए' नैयायिक-न्यायानुगतं प्रमाणाबाधितमित्यर्थः, 'सालकत्तणे मायादिश-18
ल्यकर्तनं, तद्भावितानां हि भावशल्यानि व्यवच्छेदमायान्तीति 'सिद्धिमग्गे' निष्ठितार्थत्वोपायः 'मुत्तिमग्गे' मुक्त-सक-18 सू०३४ लकर्मवियोगस्य हेतु। अथवा मुक्तिः-निर्लोभता मार्गो यस्य प्राप्ः तन्मुक्तिमार्ग 'णिजाणमग्गे' निर्याणस्य-अनावत्तिकगमनस्य मार्गो-हेतुः, 'णियाणमग्गे' निर्वाणस्य-सकलसन्तापरहितत्वस्य पन्थाः 'अवितह' सद्भूतार्थ 'अविसंधि' अविरुद्ध| पूर्वापरघट्टनं 'सपदुक्खष्पहीणमग्गे सकलदुःखप्रक्षयस्य पन्थाः अथवा सर्वाणि दुःखानि प्रहीणानि यत्र सन्ति स तथा
स मार्ग:-शुद्धिर्यत्र तत्तथा, अत एव 'इहडिया जीवा सिझति' विशेषतः सिद्धिगमनयोग्या भवन्ति अणिमादिमहासि| जिप्राप्ता वा भवन्ति 'बुझंति' केवलज्ञानप्राप्या 'मुच्चंति' भवोपनाहिकर्माशापगमात् 'परिणिवायति' कर्मकृतसकलस|न्तापविरहात, किमुक्तं भवतीत्यत आह-'सबदुक्खाणमंतं करेंति'।
एगचा पुण एगे भयंतारो पुब्बकम्मावसेसेणं अण्णयरेसु देवलोएमु देवत्ताए उववत्तारो भवति, महहीएसु जाव महासुक्खेमु दूरंगइएमु चिरट्टिईएसु, ते णं तत्थ देवा भवंति महहीए जाव चिरहिआ हारवि-18 राइयवच्छा जाव पभासमाणा कप्पोरगा गतिकल्लाणा आगमेसिभहा जाव पडिरूवा, तमाइक्खइ एवं खलु चाहिं ठाणेहिं जीवा णेरइअत्ताए कम्मं पकरंति, णेरइअत्ताए कम्म पकरेत्ता रहसु उववजंति, संजहामहारंभयाए महापरिगहयाए पंचिंदियवहेणं कुणिमाहारेणं, एवं एएणं अभिलावणं तिरिक्खजोणिएसु माइल्ल
।
दीप अनुक्रम
[३४]
SARERathim
For P
OW
| भगवत् महावीरस्य धर्मदेशनया: [प्रवचनस्य) वर्णनं
~299~