________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्तिः )
------------------- मूलं [...३४]
प्रत
सूत्रांक
मिच्छादसणसल्लविवेगे सव्वं अत्थिभावं अत्यित्ति वयति, सव्वं णत्थिभावं णस्थित्ति वयति, सुचिपणा कम्मा सुचिपणफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुण्णपावे, पञ्चायति जीवा, सफले कल्लाणपावए । धम्ममाइक्खह-इणमेव णिग्गंधे पावयणे सच्चे अणुत्तरे केवलए संमुद्धे पडिपुषणे णेआउए सल्लकतणे सिण्डिमग्गे मुत्तिमग्गे णिव्वाणमग्गे णिज्जाणमग्गे अवितहमविसंधि सव्वदुक्खप्पहीणमग्गे इहडिआ जीवा सिझंति बुझंति मुचंति परिणिब्वायंति सचदुक्खाणमंतं करंति। | 'पाणाइवायवेरमणे' इत्यादौ तु तत्सत्ताभिधानम् अप्रमादस्य सर्वथा कर्तुमशक्यत्वेन तदसम्भव इत्येतन्मतनिषेधार्थ, किंबहुना -सबमस्थिभावं'ति अस्तीतिक्रियायुक्तो भावोऽस्तिभावस्तं, नास्तीतिविवक्षानिबन्धनभूतो भावो नास्तिभावोऽतस्तं, 'मुचिण्णा कम्मत्ति सुचरितानि तपःप्रभृतीनि कर्माणि-क्रिया: 'मुचिषणफल'त्ति सुचरित-सुचरितहेतुकत्वात् पुण्यकर्मबन्धादि तदेव फलं येषां तानि तथा, शुभफलानीत्यर्थः, न निष्फलानि नाप्यशुभफलानीति हृदयम्, एवं विप
येयवाक्यमपि, ततश्च 'फुसइ पुण्णपावे' बनाति जीवः शुभाशुभं कर्म सुचरितेतरक्रियाभिः, ततः 'पञ्चायति'त्ति जीवाः|8| &प्रत्याजायन्ते-उत्पद्यन्ते, न पुनः 'भस्मीभूतस्य शान्तस्य, पुनरागमनं कुतः?' इत्येतदेव नास्तिकवचनं सत्यं, ततश्चोत्पत्ती || P| सत्यां 'सफले कलाणपावए' सौभाग्यादीतरनिवन्धनत्वात् फलवच्छभाशुभं कर्मेति । प्रकारान्तरेण भगवतो धर्मप्ररूपणां| 2 ४ दर्शयन्नाह-'धम्ममाइक्खड़ इत्यादि पडिरूवे इत्येतदन्तम्', इदं च व्यक्तं, नवरम् 'इदमेव' प्रत्यक्षं 'णिग्गंथे पावयणे' 5
नेग्रन्थं प्रवचन-जिनशासनं 'सच्चे' सद्भयो हितम् 'अणुत्तरे नेतः प्रधानतरमन्यदस्तीत्यर्थः 'केवले' अद्वितीय केवलि
[३४]
दीप अनुक्रम
[३४]
Hirajanmorary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११] अंगसूत्र-[११] विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: भगवत् महावीरस्य धर्मदेशनया: [प्रवचनस्य] वर्णनं
~298~