SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------- मूलं [...३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११] विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: औपपा- तिकम् ॥७९॥ प्रत सूत्रांक KADC56-5645-564-% [३४] प्याश्रित्य स स्यात्, न चैत्र, तस्मान वास्तवो मातापितृव्यवहार इति, तन्मतनिरासार्थ, निरासश्च जनकत्वे समानेऽप्यु- श्रीवीरदे. पकारित्वकृतस्तझ्यपदेश इति, तथा ये मन्यन्ते अतीन्द्रियार्थद्रष्टारो न सम्भवन्ति, रागादिमत्त्वात्पुरुषाणाम् , अस्मदादि-15 सू०३४ वदिति तन्मतनिरासार्थमृषिसत्ताभिधानं, तन्निरासश्च चन्द्रोपरागादिज्ञानानामविसंवाददर्शनादिति, देवाद्यस्तिताभिधानं || च ये मन्यन्ते-न सन्ति देवादयोऽप्रत्यक्षत्वात् , तन्मतब्युदासार्धं, तत्र सिद्धिः-ईपत्याग्भारा निष्ठितार्थता वा सिद्धास्तु-15 तद्वन्तः परिनिर्वाण-कर्मकृतसन्तापोपशान्त्या सुस्थत्वं परिनिर्वृतास्तु-तद्वन्तः, तथा ये मन्यन्ते-प्राणातिपातादयो न वन्धमोक्षहेतवो भवन्ति, बन्धनीयस्य मोचनीयस्य च जीवस्याभावात् , तन्मतनिषेधार्थम् 'अस्थि पाणाइवाए' इत्याधुकं, केवलमत्र सूत्रे बन्धमोक्ष हेतुरिति वाक्पशेषो दृश्यः, इह च यावत्करणादिदं दृश्यं-'पेजे दोसे कलहे अभक्खाणे पेसुन्ने परपरिवाए अरइरई मायामोसे'त्ति तत्र पेजेत्ति-प्रेमानभिव्यक्तमायालोभव्यक्तिकमभिष्वङ्गमानं 'दोसे'त्ति द्वेषः अनभि-| व्यक्तकोधमानव्यक्तिकमप्रीतिमानं कलहो-रादिः अभ्याख्यानम्-असदोषारोपणं पैशुन्य-प्रच्छन्नं सद्दोपाविष्करणं परपरिवादो-विप्रकीर्ण परेषां गुणदोषवचनम् 'अरइरइत्ति अरति:-अरतिमोहनीयोदयाचित्तोद्वेगस्तत्फला रतिः-विषयेषु मोहनीयाञ्चित्ताभिरतिः अरतिरतिः 'मायामोसित्ति तृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः, अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषावाद इति, 'मिच्छादसणसले सि मिथ्यादर्शनं शल्यमिव विविधव्यधानिबन्धनत्वात् मिथ्यादर्शनशल्यं । अस्थि पाणाइवायवेरमणे मुसावायरमणे अदिण्णादाणरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव दीप अनुक्रम ॥७९॥ [३४] % भगवत् महावीरस्य धर्मदेशनया: [प्रवचनस्य] वर्णनं ~297
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy