________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [३५-३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[३५-३७]
औपपा-5 व्यक्तितः 'सुविणीए' सुविनीतं शिष्येषु सुष्टु विनियोजितं 'सुभाषिए' सुष्टु भावितं-तत्त्वभणनात् 'उवसमं आइक्खह'त्ति उपपात. तिकम् क्रोधादिनिरोधमित्यर्थः, 'विवेगं ति बाह्यग्रन्थत्यागमित्यर्थः, 'वेरमणं ति मनसो निवृत्तिं 'धर्मम्' उपशमादिरूपं थेति
सू० ३८ | हृदयं, 'नथि णति न प्रभवति-न शक्तो भवति 'आइक्खित्तए'त्ति आख्यातुं, 'किमंग पुण'त्ति अङ्गेत्यामन्त्रणे, कि ॥८६॥
या पुनरिति विशेषद्योतनार्थः, 'उत्तरतरं' प्रधानतरं 'जामेव दिसं पाउन्भूया' यस्या दिशः सकाशात् प्रकटीभूता-आगतेत्यर्थः15 समवसरणवर्णकः ॥ ३५-३६-३७॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभूई नाम अणगारे गोयमसगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए बहरोसहनारायसंघयणे कणगपुलकनिग्यसपम्हगोरे उग्गतवे || | दित्ततवे तत्ततवे महातवे घोरतवे उराले घोरे घोरगुणे घोरतवस्सी घोरवंभचेरवासी उच्छ्ढसरीरे संखित्तविउलतेअलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरे झाणकोडोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरति ।। | 'तेणं कालेण मित्यादि व्यक्तं, नवरं 'सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्रयः, विशेषणद्वयं वागमसिद्धं, 'कणगपुलगनिग्यसपम्हगोरे' कनकस्य-सुवर्णस्य पुलको-लवस्तस्य यो निकपः-कषपट्टे रेखालक्षणस्तथा पम्हत्ति-पद्मगर्भस्तद्वद्गारो यः स तथा, वृद्धव्याख्या ।
॥८३० तु कनकस्य न लोहादेयः पुलका-सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पश्म-बहुलत्वं तद् यो गौरः स तथा, 'उग्गतचे' उपम्-अप्रधृष्यं तपोऽस्येत्युग्रतपाः 'दिततवे' दीप्तहुताशन इव कर्मवनदाहकत्वेन ज्वलत्तेजः तपो यस्य ||
दीप
4546
अनुक्रम
[४१-४३]]
औपपातिक सूत्रे अत्र “समवसरण-पदं” परिसमाप्तं औपपातिक सूत्रे अत्र "औपपातिक-पदं” आरभ्यते
~305~