________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------------- मूलं [३४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[३४]
औपपा- शाच स्वरकलाभिः रक्ताच-गेयरागानुरक्ता या सा तथा तया, क्वचिदिदं विशेषणद्वयं-'फुडविसयमहरगंभीरगाहियाए'|धमकथा तिकम् ॥ स्फुटविशदा-अत्यन्तब्यक्ताक्षरा स्फुटविषया वा-स्फुटाथों मधुरा-कोमला गम्भीरा-महती ग्राहिका-अक्लेशेनार्थबोधिका,
सू०३४ एतेषां कर्मधारयोऽतस्तया, 'सबक्सरसण्णिवाइयाए' सर्वाक्षराणां सन्निपातः-अवतारो यस्यामस्ति सर्वे वाऽक्षरसन्निपाता:॥७८ ॥
संयोगाः सन्ति यस्यां सा सर्चाक्षरसन्निपातिका तया, 'सरस्सइए' वाण्या 'जोयणणीहारिणा' योजनातिकामिणा स्वरेण 'अद्धमागहाए भासाए'त्ति 'रसोर्लसो मागध्या'मित्यादि यन्मागधभाषालक्षणं तेनापरिपूर्णा प्राकृतभाषालक्षणबहुला अर्धमागधीत्युच्यते।
तसिं सब्वेसिं आरियमणारियाणं अगिलाए धम्ममाइक्खइ, साऽविय णं अद्धमागहा भासा तेसिं सब्वेर्सि || आरियमणारियाणं अप्पणो सभासाए परिणामेणं परिणमह, तंजहा-अस्थि लोए अस्थि अलोए एवं जीवाद
अजीचा बंधे मोक्खे पुषणे पावे आसवे संवरे वेयणा णिज्जरा अरिहंता चकवही बलदेवा वासुदेवा नरका| शरइया तिरिक्खजोणिआ तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोआ सिही सिद्धा परिणि
उधाणं परिणिब्बुया अस्थि पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे अस्थि कोहे माणे माया हैलोभे जाव मिच्छादसणसल्ले।
॥७८॥ 'आरियमणारियाण'ति आर्यदेशोत्पन्नतदितरनराणाम् 'अप्पणो सभासाए परिणामेणं परिणमइ'त्ति आर्यादीनामात्मन
१ श्रीसिद्धहैमशब्दानुशासने तु ९-१-२९९ तमं सूत्रं रसोर्लशौ' इति, तत्र मागध्यामित्यस्पानुवृत्तेलाभात् ।
दीप अनुक्रम
[३४]
भगवत् महावीरस्य धर्मदेशनया: [प्रवचनस्य] वर्णनं
~295