________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [३४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
45-45544545%
प्रत
सूत्रांक
[३४]
| सव्वक्खरसण्णिवाइयाए पुण्णरत्ताए सब्वभासाणुगामिणीए सरस्सइए जोयणणीहारिणा सरेणं अहमागहाए भासाए भासति अरिहा धम्म परिकहेइ।
'तीसे य महइमहालियाए' तस्याश्च महातिमहत्याः, गुरुकाणां मध्येऽतिगुरुकाया इत्यर्थः, 'इसिपरिसाए'त्ति पश्यन्तीति ऋषयस्त एव परिषत्-परिवारः ऋषिपरिषत्तस्या अतिशयज्ञानिसाधूनामित्यर्थः, धर्म कथयतीति चोगः, 'मुणिपरिसाए| मौनवत्साधूनां वाचंयमसाधूनामित्यर्थः, 'जइपरिसाए'त्ति यतन्ते चारित्रं प्रति प्रयता भवन्तीति यतयस्तत्परिषदश्चरणोद्यतसाधूनामित्यर्थः, 'अणेगसयवंदाए'त्ति अनेकानि शतप्रमाणानि वृन्दानि यस्यां सा तथा तस्याः, 'अणेगसयवंदपरियालाए' अनेकशतमानानि यानि वृन्दानि तानि परिवारो यस्याः सा तथा तस्याः । किम्भूतो भगवानित्याह-'ओहबले'सि अव्यवच्छिन्नवल: 'अइबले'त्ति अतिशयबलः 'महचले'त्ति प्रशस्तबलः 'अपरिमियबलचीरियतेयमाहप्पर्कतिजुत्ते अपरिमितानिअनन्तानि यानि बलादीनि तैर्युक्तो यः स तथा, तत्र बल-शारीरः प्राणः वीर्य-जीवप्रभवं तेजो-दीप्तिः माहात्म्य-महा-| नुभावता कान्ति:-काम्यता, 'सारयनवत्धणियमहुरगंभीरकुंचनिग्योसदुंदुभिस्सरे' शारद-शरत्कालीनं यन्नवस्तनितं-मेघध्व-18 | नितं तदिव मधुरो गम्भीरश्च क्रौञ्चनिर्घोषवच दुन्दुभेरिव च स्वरो यस्य स तथा, किम्भूतया कथया धर्म कथयतीत्याह'उरे वित्थडाए' उरसि विस्तृतथा उरसो विस्तीर्णत्वात् , सरस्वत्येति योगः, 'कंठेऽवडियाए' गलविवरस्य वर्तुलत्वात् 'सिरे । | समाइण्णाए' मूनि सङ्कीर्णया आयामस्य मूर्धा स्खलितत्वात् 'अगरलाए'त्ति सुविभक्ताक्षरतया 'अमम्मणाए'त्ति अन-18 | पखश्यमानतया 'सबक्खरसन्निवाइयाए' सुव्यक्तः अक्षरसन्निपातो-वर्णसंयोगो यस्यां सा तथा तया 'पुण्णरत्ताए'त्ति पूणों
AAAAAAACK
%
%
दीप अनुक्रम
%
%
[३४]
%
भगवत् महावीरस्य धर्मदेशनया: [प्रवचनस्य] वर्णनं
~294~