________________
आगम
(१२)
प्रत
सूत्रांक
[33]
दीप
अनुक्रम
[33]
मूलं [३३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
औपपातिकम्
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
॥ ७७ ॥
ति चेटिकाभिः अनार्यदेशोत्पन्नाभिर्वा युक्ता इति गम्यं, 'बामणीहिं' अत्यन्तइ स्वदेहाभिः इस्वोन्नत हृदय कोष्ठाभिर्वा 'बडभि याहिंति वदभिकाभिर्वाधःकायाभिः 'बचरीहिं'ति बर्बराभिधानानार्यदेशोत्पन्नाभिः एवमन्यान्यपि षोडश पदानि, 'णाणादेसीहिं' नानाजनपदजाताभिः, 'विदेशपरिमंडियाहिं' विदेशः परिमण्डितो यकाभिस्तास्तथा 'विदेसपरिपिंडियाहिं' ति वाचनान्तरं, तत्र विदेशे परिपिण्डिता-मिलिता यास्तास्तथा ताभिः, 'इंगियचिंतियपत्थियवियाणियाहिं' इङ्गितेन- चेष्टितेन चिन्तितं प्रार्थितं च वस्तु जानन्ति यास्तास्तथा, पाठान्तरे 'इंगियचिंतिय पत्थियमणोगतवियाणियाहिं' इङ्गितेन चिन्तितप्रार्थिते | मनोगते - मनसि वर्तमाने वचनादिनाऽनुपदेशिते विजानन्ति यास्तास्तथा ताभिः, 'सदेसणेवत्थ गहियवे साहि' स्वदेश नेपथ्यमिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः, तथा 'चेडियाचकवालवरिसधरकंचुइजमहत्तरवंदपरिक्खित्ताओं वर्षधराःवर्द्धितकाः कञ्चुकिनस्तदितरे च ये महत्तरा - अन्तःपुररक्षकास्तेषां यद्धृन्दं तेन परिक्षिप्ता यास्तास्तथा, 'णियगपरियाल सद्धिं संपरिवुडाओ'त्ति निजकपरिवारेण लुटतृतीयैकवचनदर्शनात् साधै सह संपरिवृताः तेनैव परिवेष्टिताः 'ठियाउ चेव'त्ति ऊर्ध्वस्थिता एवेति ॥ ३३ ॥
तणं समणे भगवं महावीरे कूणिअस्स भंभसारपुत्तस्स सुभद्दाप्पमुहाणं देवीणं तीसे अ महतिमहालियाए परिसाए इसीपरिसाए मुणिपरिसाए जइपरिसाए देवपरिसाए अणेगसयाए अणेगसय बंदाए अणेगसयवंद परिवाराए ओहबले अइबले महब्बले अपरिमिअबलवीरियते यमाहप्पकंतिजुत्ते सारयनवत्थणियमहुरगंभीरकोंचणिग्घोसदुंदुभिस्सरे उरेवित्थडाए कंठेऽवडियाए सिरे समाइण्णाए अगरलाए अमम्मणाए
For Parts Use Only
कोणिक - राज्ञः सुभद्रा नामक राज्यः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः वर्णनं
~293~
धर्मकथा
सू० ३४
।। ७७ ।।