SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------- मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: REOS प्रत सूत्रांक RSSC [३३] भगवओ महावीरस्स अदूरसामते छत्तादिए तित्थयरातिसेसे पासंति पासित्ता पाडिएकपाडिएकाई जाणाई [६/ ठवंति ठवित्ता जाणेहिंतो पचोरुहंति जाणेहिंतो पचोरुहित्ता बहहिं खुजाहिं जाव परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उबागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं | अभिगछति, तंजहा-सचित्ताण दव्वाणं विउसरणयाए अञ्चित्ताण दवाणं अविउसरणयाए विणओणताए गायलट्ठीए चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तकरणेणं समर्ण भगवं महावीरं तिक्खुत्तो आयाहिणं |पयाहिणं करेन्ति वंदंति णमंसंति वंदित्ता णमंसित्ता कूणियरायं पुरओ कडु ठिझ्याओ चेव सपरिवाराओ अभिमुहाओ विणएणं पंजलिउड़ाओ पजुवासंति ( सू० ३३)॥ ला 'सुभद्दाप्पमुहाओ'त्ति सुभद्राप्रमुखाः, धारिण्याः सुभद्रेति नामान्तरं सम्भाव्यते, तेनेत्थं निर्देशः, क्वचिद्धारिणीप्पमुहाओ इत्येतदेव दृश्यते, 'अंतो अंतेउरंसि पहायाओ'त्ति अन्तः-मध्ये अन्तःपुरस्येत्यर्थः, वाचनान्तरं पुनः सुगममेव, नवरं 'वाहुयसुभयसोवस्थियबद्धमाणपुस्समाणबजयविजयमंगलसएहिं अभिथुवमाणीओं' व्याहृतं सुभगं येषां ते च्यातसुभ| गास्ते च ते सौवस्तिकाश्च-स्वस्तिवादका इति समासः, ते च बद्धमानाः-कृताभिमानाः पूष्यमानवाश्च-मागधा इति द्वन्द्व| स्तेषां यानि जयविजयेत्यादिकानि मङ्गलशतानि तानि तथा तैः, 'कप्पायछेयायरियरइयसिरसाओ' कल्पाकेन-शिरोजबन्धकल्पज्ञेन छेकेन-निपुणेनाऽऽचार्येण-अन्तःपुरोचितशिल्पिना रचितानि शिरांसि-उपचारात् शिरोजबन्धनानि यासां तास्तथा, 'महया गंधद्धणिं मुयंतीओं' महतीं गन्धप्राणिं मुश्चन्त्यः, अथाधिकृतवाचना 'खुजाहिं'ति कुनिकाभिः 'चेलाहि || दीप अनुक्रम [३३] कोणिक-राज्ञ: सुभद्रा नामक राज्य: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: वर्णनं ~292~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy