________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा
देवी
तिकम्
।
॥
६
॥
प्रत
सूत्रांक
[३२]
ल अपहृत्य-परित्यज्य रायककुहाईति नृपचिह्नानि 'उप्फेस'ति मुकुट 'वालवीयणिय'ति चामरं 'सचित्ताणं दवाणं विउ-|
सरणयाए'त्ति पुष्पादिसचेतनद्रव्यत्यागेन 'अचित्ताणं दचाणं अविउसरणयाए'त्ति वस्त्राभरणाद्यचेतनद्रव्याणामत्यजनेन | 'चक्खुफासे ति भगवति दृष्टिपाते 'हस्थिक्खंधविहभणयाए'त्ति वाचनान्तरं, तत्र हस्तिलक्षणो यः स्कन्धः-पुद्गलसञ्चयस्तस्य या विष्टम्भना स्थापना सा तथा तया, तिक्खुत्तो'त्ति त्रिकृत्वः त्रीन वारानित्यर्थः 'आयाहिणं पयाहिण'ति आदक्षिणात-द-1 क्षिणपाादारभ्य प्रदक्षिणो-दक्षिणपावती यः स आदक्षिणप्रदक्षिणस्तं करोति, दक्षिणपार्श्वतखिर्धाम्यतीत्यर्थः 'चंदई - त्यादि प्राग्वत् ।। ३२॥
तए णं ताओ सुभद्दाप्पमुहाओ देवीओ अंतो अंतेउरंसि पहायाओ जाव पायच्छित्ताओ सव्वालंकारविभूसियाओ बहहिं खुजाहि चेलाहिं वामणीहिं वडभीहिं बम्बरीहिं पयाउसियाहिं जोणिआहिं पण्हविAll आहिं इसिगिणिआहिं वासिइणिआहिं लासियाहिं लसियाहिं सिंहलीहिं दमीलीहिं आरबीहिं पुलंदीहिं
पक्कणीहिं बलीहिं मुरुंडीहिं सबरियाहिं पारसीहिंणाणादेसीविदेसपरिमंडिआहिं इंगियचिंतियपत्थियविजाणियाहिं सदेसणेवत्थग्गहियवेसाहिं चेडियाचक्कवालपरिसधरकंचुइज्जमहत्तरगवंदपरिक्वित्ताओ अंतेउराओ णिग्गच्छति अंतेउराओ णिग्गच्छित्सा जेणेव पाडिएकजाणाई तेणेव उवागच्छन्ति उवागच्छित्ता पाडिएकपा- डिएकाई जत्ताभिमुहाई जुत्साईजाणाई दुरूहंति दुरूहित्ता णिअगपरिआल सद्धिं संपरिबुडाओ चंपाए णयरीए || मझमज्झेणं णिग्गच्छति णिग्गच्छित्ता जेणेव पुण्णभद्दे चेहए तेणेव उवागच्छति उवागच्छित्सा समणस्स है
दीप अनुक्रम
॥६॥
[३२]
कोणिक-राज्ञ: सुभद्रा नामक राज्य: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: वर्णनं
~291