________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [३२]
| 'कंदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवणदेवकुलसिंघाडगतिगचउक्कचच्चरआरामुजाणकाणणसभापवापदेसदेसभागे| कन्दराणि-दर्यो गिरीणां विवरकुहराणि-गुहाः पर्वतान्तराणि वा गिरिवरा:-प्रधानपर्वताः प्रासादाः-सप्तभूमिकादयः | ऊर्ध्वधनभवनानि-उच्चाविरलगेहानि देवकुलानि-प्रतीतानि शृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत् आरामा:-पुष्पजातिप्रधानाः वनपण्डाः उद्यानानि-पुष्पादिमदृक्षयुक्तानि काननानि-नगराद् दूरवतीनि सभा-आस्थायिकाः प्रपा-जलदानस्थानम् एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तान् , तत्र प्रदेशा-लघुतरा भागा देशास्तु-महत्तराः, पडिसद्द (डिंसुआ)सयसहस्ससंकुलं करेंति' प्राकृतत्वेन बहुवचनार्थे एकवचनमत्र,ततः प्रतिशब्दलक्षसङ्कलान् कुर्वन् कूणिको निर्गच्छतीति सम्बन्धः, तथा 'हयहेसियहत्धिगुलुगुलाइयरघणघणसदमीसएणं महया कलकलरवेणं जणस्स महुरेण पूरयंते' इत्यत्र नभइत्यनेन | | सम्बन्धः, प्रदेशदेशभागान वेत्यनेन, 'सुगंधवरकुसुमचुण्णउबिद्धवासरेणुकविलं नभं करेंते' सुगन्धीनां वरकुसुमानां चूर्णानां लाच उबिद्धा-ऊवं गतो यो वासरेणुः-वासक रजा तेन यत्कपिलं तत्तथा 'नभ'ति नभ आकाशं कुर्वन् , 'कालागुरुकुंदुरुक
तुरुकधूवनिवहेण जीवलोगमिव वासयंते जीवलोकं वासयन्निव, शेष प्राग्वत् , 'समंतओ खुभियचक्कवालं' सर्वतः क्षुभितानि डाचक्रवालानि-जनमण्डलानि यत्र निर्गमने तत्तथा तद्यथा भवतीत्येवं निर्गच्छतीत्येवं सम्बन्धः, तथा परजणवालवुडपमुइयतु
रियपहावियविउलाउलबोलबहुलंन करेंते' प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्चहै शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानाम्-अतिव्याकुलानां यो बोलः स बहुलो यत्र तत्तथा तदेवम्भूतं नभः कुर्वन्निति । DI अवाधिकृतवाचनाऽनुश्रीयते-'अदूरसामंते' अनिकटासन्ने उचिते देशे इत्यर्थः, 'ठबेइ'त्ति स्थिरीकरोति 'अवहट्टत्ति ||
क
दीप अनुक्रम
[३२]
JMERuratan inta
mational
कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~290~