________________
आगम
(१२)
प्रत
सूत्रांक
[३२]
दीप अनुक्रम
[३२]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... ३२ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
औपपातिकम् ॥ ७५ ॥
अग्गहत्थपाए सुस्समाणे णमंसमाणे अभिमुद्दे विणएणं पंजलिउडे पशुबासह, वाड्याए जं जं भगवं वागरेह एवमेअं भंते । तहमेयं भंते! अवितहमेयं भंते! असंदिजमेअं भंते । इच्छिअमेअं भंते ! पडिच्छिअमेअं भंते । इच्छियपडिच्छियमेअं भंते से जहेयं तुग्भे वदह अपडिकूलमाणे पज्जुवासति, माणसियाए महया संवेगं जणइत्ता तिब्बधम्माणुरागर तो पज्जुवासह ॥ ( सू० ३२ ) ॥
'नयणमालासहस्सेहिं'ति नयनमालाः - श्रेणिस्थितजननेत्रपङ्कयः तासां यानि सहस्राणि तानि तथा तैः, 'हिययमालासहस्सेहिं अभिनंदिजामाणे'त्ति जनमनः सहस्रैः समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः, 'उनइज्ज माणे 'त्ति क्वचिदृश्यते, तत्र उन्नतिं क्रियमाण - उन्नतिं प्राप्यमाण इति 'मणोरहमालासहस्सेहिं विच्छिष्यमाणे एतस्य वासे वत्स्याम इत्यादिभिर्जनविकल्पैः विशेषेण स्पृश्यमान इत्यर्थः 'वयणमालास हस्सेहिं अभिथुवमाणे' त्ति व्यक्तं, 'कंतिसोभग्गगुणेहिं पत्थिजमाणे २' कान्त्यादिगुणैर्हेतुभूतैः प्रार्थ्यमानो भर्तृतया स्वामितया वा जनेनाभिलष्यमाणः 'मंजुमंजुणा घोसेण पडिपुच्छमाणे मजुमज्जुना-अतिकोमलेन घोषेण-स्वरेण प्रतिपृच्छन्- प्रश्नयन् प्रणमतः स्वरूपादिवार्ता 'पडिबुज्झमाणोति पाठाअन्तरे प्रतिबुद्ध्यमानो जाग्रद्, अप्रचलायमान इत्यर्थः, 'अपडिवुज्झमाणे'त्ति पाठान्तरं तत्राप्रत्यूह्यमानः - अनपद्रियमाणमानस इत्यर्थः 'समइच्छमाणे 'त्ति समतिगच्छन्नतिक्रामन्नित्यर्थः, वाचनान्तरे त्वेवं 'तंतीतलतालतुडियगीयवाइयर वेणं' व्यक्तमेव, किं| विधेन वेणेत्याह-मधुरेण, अत एव 'मणहरेणं' तथा 'जयस हुग्घोसविसरणं मञ्जुमञ्जुणा घोसेणं' ति जयेति शब्दस्याभिधानस्य उद्घोषः - उद्घोषणं विशदं स्पष्टं यत्र स तथा तेन, मन्जुमज्जुना - कोमलेन घोषेण-ध्वनिना 'अपडिवुज्झमाणे' ति प्राग्वत्,
For Parts Only
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं
~289~
पर्युपास ●
सू० १२
।। ७५ ।।