SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (१२) प्रत सूत्रांक [३२] दीप अनुक्रम [३२] उपांगसूत्र-१ (मूलं+वृत्ति:) मूलं [... ३२ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः भाग - १४ "औपपातिक" - तला वा हस्ताः तालाः- कंशिकाः तुडियत्ति-शेषतूर्याणि च धनमृदङ्गश्च - मेघध्वनिर्मद्दलः पटुप्रवादितो- दक्षपुरुषास्फालित इति कर्मधारयगर्भो इन्द्रः, ततश्च एतेषां यो रवः स तथा तेन । तणं से कूणिए राया भंभसारपुत्ते णयणमालासहस्सेहिं पेच्छिजमाणे २ हिअयमालासहस्सेहिं अभिदिलमाणे २ मणोरहमालासहस्सेहिं विच्छिष्पमाणे २ वयणमालासहस्सोहिं अभिव्यमाणे २ कंतिसोहग्गगुणेहिं परिथजमाणे २ बहूणं णरणारिसहस्साणं दाहिणहत्थेणं अंजलिमाला सहस्साई पडिच्छमाणे २ मंजुमंजुणा घोसेणं पडिवुज्झमाणे २ भवणपतिसहस्साई समइच्छमाणे २ चंपाए णयरीए मज्झमज्झेणं णिग्गच्छर २ त्ता जेणेव पुष्णभदे चेइए तेणेव उबागच्छइ २ सा समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासह पासिता अभिसेक हस्थिरयणं ठवे ठवित्ता आभिसेकाओ हत्थिरपणाओ पचोरुहइ अभिसेका ओरता अवहट्टु पंच रायककुहाई, तंजहा-खग्गं छतं उप्फेसं वाहणाओ वालवीअणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं पंचविणं अभिगमेणं अभिगच्छति, तंजहा- सचित्ताणं दव्वाणं विउसरणयाए १ अचित्ताणं दव्वाणं अविउसरणयाए२एगसाडियं उत्तरासंगकरणेणं ३ चक्खुफासे अंजलिपग्गहेणं ४ मणसो एगत्तभावकरणेणं ५ समणं भ| गवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ तिक्खुत्तो आग्राहिणं पयाहिणं करेत्ता वंदति णमंसति बंदिता णमंसित्ता तिविहाए पज्जुवासणाए पज्जुवासह, तंजहा काइयाए बाइयाए माणसियाए, काइयाए ताब संकुइ For Parts Only कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं ~288~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy