________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[३२]
माणे महयाऽऽहयणगीयवाइयतंतीतलतालतुडियघणमुअंगपडुप्पवाइअरवेणं विउलाई भोगभोगाई भुंजऔपपा
आशीर्व तिकम् |माणे विहराहित्तिक१ जय २ सद्दे पउंजंति ।
सू०३२ ॥७४॥
___ 'इंदो इवेत्यादि विहराहि'त्ति एतदन्तं वाचनाद्वयेऽपि व्यक्तं, नवरम्-'अणहसमग्गो'त्ति अनघो-निर्दोषः समग्रः
समग्रपरिवारः 'हतुडे'त्ति अतीव तुष्टः 'परमाउं पालयाहित्ति तत्कालापेक्षया यदुत्कृष्टमायुस्तत् परमायुः 'गामागरणगर& खेडकबडमडंबदोणमुहपट्टणासमसंवाहसंनिवेसाणं ग्रामो-जनपदाध्यासितः आकरो-लवणाद्युत्पत्तिभूमिः नगरम्-अविद्य
मानकर खेर्ट-धूलीप्राकारं कर्बर्ट-कुनगरं मडम्बम्-अविद्यमानासन्ननिवेशान्तरं द्रोणमुखं-जलपथस्थलपथोपेतं पत्तनं४ जलपथोपेतमेव स्थलपथोपेतमेव वा, पत्तनं रत्नभूमिरित्यन्ये, आश्रमः-तापसाद्यावासः संवाहा-पर्वतनितम्बादिदुर्गे स्थान
सन्निवेशो-घोषप्रभृतिरिति 'आहेवञ्चति आधिपत्यं तदाश्रितलोकेभ्य आधिक्येन तेष्ववस्थायित्वं 'पोरेवञ्चति पुरोवर्तित्वम्-अग्रेसरत्वं 'भट्टितंति भर्तृत्वं पोषकत्वं 'सामित्तंति स्वस्वामिसम्बन्धमात्र 'महयरत्तं' महत्तरत्वं तदाश्रितजनापेक्षया
महत्तमता 'आणाईसरसेणाव' आज्ञेश्वर--आज्ञाप्रधानो यः सेनापतिः-सैन्यनायकः तस्य भावः कर्म वा आज्ञेश्वरसेना-18 लापत्यं 'कारेमाणे'त्ति अन्यैः कारयन् 'पालेमाणे'त्ति स्वयमेव पालयन्निति, 'महयाऽऽयनदृगीयवाइयतंतीतलतालतुडियघण-I|
xl॥७४॥ PI मुइंगपडुष्पवाइयरवेणं महता रवेणेति योगः, आयत्ति-आख्यानकप्रतिबद्धं अहतं वा-अव्यवच्छिन्नं आहतं बा-आस्फा-112 1Bालितं यन्नाव्य-नाटकं तत्र यद्गीतं च-नोयं वादितं च-वाद्यं तत्तथा तथा तन्त्री च-वीणा तलतालाश्च-हस्तास्फोटरवार
दीप अनुक्रम
[३२]
SAREastatinintennational
| कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~287~