________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [३२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
--54
प्रत सूत्रांक [३२]
'मियमहरगंभीरगाहिगाहिं' मिता:-परिमिताक्षराः मधुरा:-कोमलशब्दाः गम्भीरा-महाध्वनयः दुरवंधार्यमध्यर्थं श्रोवन | & प्रादयन्ति यास्ता प्राहिकाः, ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभिः, 'अहसइयाहिं' अर्थशतानि थासु सन्ति ता अर्थ
शतिकास्ताभिः, अथवा सइ बहुफलत्वमर्थतः सइयाओ अडसइयाओताहिं 'अपुनरुक्ताभिरिति व्यकं, 'वग्गूहिति वाग्भिःगीर्भिः, एकार्थिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति, 'जयविजयमंगलसपहि' जयविजयेत्यादिभिर्मङ्गलाभिधायकवचनशतैरित्यर्थः, 'अणवरय' 'अभिणदता य' अभिनन्दयन्तश्च-राजानं समृद्धिमन्तमाचक्षाणाः 'अभिथुणता य' अभिष्टुवन्तश्च राजानमेवेति 'जय जय णंदा" जय जयेति सम्भ्रमे द्विर्वचनं नन्दति-समृद्धो भवतीति नन्दस्तस्यामन्त्रणमिदम् , | इह च दीर्घत्वं प्राकृतत्वात्, अथवा जय त्वं जगन्नन्द-भुवनसमृद्धिकारक ! 'जय जय भद्दा!' प्राग्वत्, नवरं भद्रःकल्याणवान् कल्याणकारी वा 'जय जय नन्दा भद्रं ते' प्राग्वदेव, नवरं भद्रं ते तव भवत्विति शेषः, 'अजिय'मित्यादीन्याशंसनानि व्यक्तानि ।
इंदो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चंदो इव ताराणं भरहो इव मणुआणं बडूई| |वासाई पहुई वाससआई बडई वाससहस्साई बहई वाससयसहस्साई अणहसमग्गो हड्तुट्टो परमाउँ पालयाहि इट्ठजणसंपरिखुडो चंपाए णयरीए अपणेसिं च बहूर्ण गामागरणयरखेडकब्बडमडंबदोणमुहपट्टणआस-18 मनिगमसंवाहसंनिवेसाणं आहेवचं पोरेवचं सामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावचं कारेमाणे पाले
SASRHANESEARCH
दीप अनुक्रम
ॐॐॐॐ
[३२]
| कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~286~