________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [३२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
आशीर्व.
सू०३१
प्रत सूत्रांक [३२]
औषपा
'अस्थत्थिया' द्रव्यार्थिनः 'कामस्थिया' मनोजशब्दरूपार्थिनः 'भोगस्थिया' मनोज्ञगन्धरसस्पर्शार्थिनः 'लाभत्थिया'| तिकम् भोजनमात्रादिप्रात्यर्थिनः 'किचिसिया' किल्बिषिकाः परविदूषकत्वेन पापव्यवहारिणो भाण्डादयः 'कारोडिका' कापालिकाः
ताम्बूलस्थगिकावाहका वा 'कारवाहिया' करपीडिता नृपाभाव्यवाहिनो वा 'संखिया' शालिकाः चन्दनगर्भशड्डहस्ता |माङ्गल्यकारिणः शङ्खयादका वा 'चक्किया' चाक्रिकाश्चक्रपहरणाः कुम्भकारतैलिकादयो वा 'नंगलिया' गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भट्टविशेषाः कर्षका वा 'मुहमंगलिया' मुखे मङ्गलं येषामस्ति ते मुखमाङ्गलिका:-चाटुकारिणः 'बदमाणा' स्कन्धारोपितपुरुषाः 'पूसमाणवा' पूष्यमानवा मागधा 'खंडिअगणा' छात्रसमुदायाः 'ताहिं'ति ताभिविवक्षिताभिरित्यर्थः, विवक्षितत्वमेवाह-'इवाहि' इभ्यन्ते स्म इतीष्टा-वाञ्छितास्ताभिः, प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तं स्यादकान्त चेत्यत आह-'कंताहि' कमनीयशब्दाभिः 'पियाहिति प्रियार्थिभिः 'मणुण्णाहिं मनसा ज्ञायन्ते। सुन्दरतया यास्ता मनोज्ञाः, भावतः सुन्दरा इत्यर्थस्ताभिः 'मणामाहि' मनसा अम्यन्ते-ाम्यन्ते पुनः पुनः सुन्दरत्वा|तिशयात्ता मनोमाः 'मणोभिरामाहिति तत्र मनोऽभिविधिना बहुकालं यावत् रमयन्तीति मनोऽभिरामा अतस्ताभिः, वाचनान्तराधीतमथ प्रायो वाग्विशेषणकदम्बकम् 'उरालाहि उदाराभिः शब्द तोऽर्थतश्च 'कल्लाणाहिं कल्याणाभिःशुभार्थप्राप्तिसूचिकाभिः 'सिवाहिं' उपद्रवरहिताभिः शब्दार्थदूषणरहिताभिरित्यर्थः 'धण्णाहिं धन्याभि:-धनलम्भिकाभिः
'मंगलाहि' मङ्गले-अनर्थप्रतिघाते साध्वीभिः 'सस्सिरीयाहिं' सश्रीकाभिः शोभायुक्ताभिः 'हिययगमणिजाहि' हृदयगमलनीयाभिः, सुवोधाभिरित्यर्थः, हिययपल्हायणिज्जाहि' हृदयप्रहादनीयाभिः हृदयगतकोपशोकग्रन्थिविलयनकरीभिरित्यर्थः,
SAUSTRAL
5-45-45-45ॐSPEC4%ॐ7
दीप अनुक्रम
॥७३॥
[३२]
| कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~285~