________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक
33%AR
| पुरैः 'सबपुष्फगंध(वास)मल्लालंकारेण ति पुष्पाणि-अग्रथितानि वासाः-प्रतीताः माल्यानि तु-प्रथितानि एतान्येवालङ्कारो | मुकुटादिवा, समासश्च समाहारद्वन्द्वः, कचिदृश्यते 'सबपुष्फवस्थगंधमल्लालंकारविभूसाए'त्ति, व्यक्तं च, 'सवतुडियसहसण्णि-1|| णाएणं'ति सर्वतूर्याणां यः शब्दो-ध्वनिर्यश्च सङ्गतो निनादः-प्रतिशब्दः स तथा तेन, पूर्वोक्तानामृत्यादिपदार्थानां सर्वत्वे सत्यपि महत्त्वं न स्यादपीत्यत आह-महया इड्डीए' इत्यादि महत्या, युक्त इति गम्यम् ,एवमन्यान्यपि पदानि, 'महया वर-18
तुरियजमगसमगपवाइएण'ति महता-वृहता वरतूर्याणां यमकसमक-युगपत् यत्प्रवादितं-ध्वनितं तत्तथा तेन, 'संखपणवPापडहभेरिझलरिखरमुहिहुडुकमुरवमुइंगदुंदुभिणिग्घोसणाइयरवेणं'ति शङ्ख:-प्रतीतः पणवस्तु-भाण्डपडहो लघुपटह
इत्यन्ये, पटहस्त्वेतद्विपरीतः, भेरी-महाकाहला झलरी-वलयाकारा उभयतो बद्धा खरमुही-काहला हुडुक्का-प्रतीता मुरKाजो-महामर्दलो मृदङ्गो-मर्दला दुन्दुभी-महाढक्का एषां यो निर्घोषः-नादितरूपो रवः स तथा तेन, तत्र नि?पो-महा-1
ध्वनिनादितं तु-शब्दानुसारी नाद इति ॥ ३१॥ | तए णं कूणिअस्स रपणो चंपानगरिं मज्झमझेणं णिग्गच्छमाणस्स बहवे अस्थत्थिया कामथिआ भोग-18 लाथिया किब्बिसिआ करोडिआ लाभत्थिया कारवाहिया संखिआ चकिया गंगलिया मुहमंगलिआ बद्ध-18
माणा पुस्समाणवा खंडियगणा ताहिं इटाहिं कंताहिं पिआहिं मणुपणाहिं मणामाहिं मणोभिरामाहिं साहिययगमणिजाहिं वग्यहिं जयविजयमंगलसएहि अणवरयं अभिणंदंता य अभिधुर्णता य एवं वयासी
जय २णंदाजय २ भद्दा ! भदंते अजियं जिणाहि जि (च) पालेहि जिअमज्झे वसाहि। ।
दीप अनुक्रम
[३१]
| कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~284~