________________
आगम
(१२)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम [३१]
उपांगसूत्र-१ (मूलं+वृत्ति:)
मूलं [... ३१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
औपपातिकम्
॥ ७१ ॥
भाग - १४ "औपपातिक"
-
जालं-जालकोपेता गवाक्षाः किङ्किण्यः क्षुद्रघण्टिकाः घण्टास्तु वृहद्घण्टास्तासां यज्जातं समूहस्तत्तथा, हेमजालादिभिः परिक्षिप्ताः परिकरिता ये ते तथा तेषां 'बत्तीसतोणपरिमंडियाणं ति द्वात्रिंशता तोणैः- भस्त्रकैः परिमण्डिता ये ते तथा | तेषां कचित्पठ्यते 'बत्तीसतोरणपरिमंडियाणं' ति द्वात्रिंशद्विभागं यत्तोरणं तेन परिमण्डितानां, 'सकंकडवडेंसगाणं' सह कङ्कटै:-- कवचैरवतंसकैश्च - शेखरकैः शिरखाणैर्वा ये ते तथा तेषां 'सचावसरपहरणावरण भरियजुद्धसज्जाणं' सह चापरै:- धनुर्बाणर्यानि प्रहरणानि खद्गादीन्यावरणानि च- स्फुरकादीनि तेषां भरिता-भृता अत एव युद्धसज्जा :- रणमहा ये ते तथा तेषाम्, 'असिसत्तिकुंततोमरसूललउल भिंडिमालधणुपाणिसजं' अस्यादीनि प्रसिद्धानि नवरं शक्तिस्त्रिशूलं शूलं त्वेकशूलं लड||ठोत्ति-लकुटः भिण्डिमालं- रूढिगम्यं, ततः अस्यादीनि पाणौ-हस्ते यस्य तत्तथा तच्च तत्सज्जं च प्रगुणं युद्धस्येति समासः, 'पायत्ताणीयं ति पादातानीकं - पदातिकटकं (ग्रन्थानं २००० ) वाचनान्तरे पुनः 'सन्नद्धवद्धवम्मियकवयाणं' तत्र बद्धं कशाबन्धनात् वर्मितं च-वर्गीकृतं तनुत्राणहेतोः शरीरे नियोजनात् कवचम्-अङ्गरक्षको यैस्ते तथा, सन्नद्धाश्च ते सन्नहन्या बन्धनाद्वृद्धवर्मित कवचाश्चेति समासस्तेषाम्, 'उप्पीलिय सरासणवडियाणं उत्पीडिता - आरोपित प्रत्यक्षा शरासनपट्टिका - धनुर्यष्टियः, अथवा उत्पीडिता बाहौ बद्धा शरासनपट्टिका - धनुर्दण्डाकर्षणे बाहुरक्षार्थं चर्मपट्टो यैस्ते तथा तेषां, | 'पिनद्धगेवेज्ज विमलवरवद्ध चिंधपट्टणं' पिनद्धं परिहितं मैवेयकं ग्रीवाभरणं वैस्ते तथा, विमलो बरो बद्धो शिरसीति गम्यं चिह्नपट्टो - वीरतासूचको नेत्रादिवस्त्रमयः पट्टो यैस्ते तथा, ततः कर्मधारयोऽतस्तेषां, 'गहिया उहप्पहरणाणं' गृहीतान्यायुधानि खङ्गादीनि प्रहरणाय यैस्ते तथा तेषाम्, अथवा - आयुधान्यक्षेष्याणि महरणानि तु क्षेप्याणीति विशेषः ।
For Parts Only
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं
~ 281~
कोणिक ०
सू० ३१
॥ ७१ ॥
www.rary or