________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक
पात् स्थासकाहिलाणवतामित्यर्थः, अहिलाणं च-मुखसंयमनं,शेष प्राग्वत् , 'ईसिदताण'ति ईषत्-मनागू दन्तानाम् 'ईसिउच्छगविसालधवलदंताणं' उत्सङ्गश्व उत्सङ्गः-पृष्ठदेश ईषदुत्सङ्गे विशाला ते ये यौवनारम्भवर्तित्वात्ते तथा ते च धवलदन्ताश्चेति ।
समासोऽतस्तेषां। कंचणकोसीपविकृदंताणं कायनकोशी-सुवर्णखोला,'वरपुरिसारोहगसुसंपउत्ताणं ति क्वचिदृश्यते तत्रारोxहका:-हस्तिपकाः, 'सझ्याणं सपडागाण मित्यत्र ध्वजो-गरुडादियुक्तस्तदितरा तु पताका, 'सनंदिघोसाण'ति नन्दी-द्वादलाशतूर्यनिघोंषः, तद्यथा-'भंभा १ मउंद २ मद्दल ३ कर्डब ४ झल्लरि ५ हुडुक ६ कंसाला७ । काहल ८ तलिमा ९वंसो १० संखो
११पणवो १२ य वारसमो॥१॥' 'सखिंखिणीजालपरिक्खित्ताणं सह किङ्किणीकाभिः-क्षुद्रघण्टिकाभिः यजालं-जालक ४ तदाभरणविशेषस्तेन परिक्षिप्ता-परिकरिता येते तथा तेषां, 'हेमवयचित्ततेणिसकणगणिजुत्तदारुयाणंहैमवतानि-हिम-18
वगिरिसम्भवानि चित्राणि--विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि-सुवर्णखचितानि दारु| काणि-काष्ठानि येषु ते तथा तेषां, 'कालायससुकयनेमिजंतकम्माण ति कालायसेन-लोहविशेषेण सुष्टु कृतं नेमेः-चक्रग-12 ४ाण्डधारायाः यत्र कर्म-वन्धनक्रिया येषां ते तथा तेषां, 'सुसिलिवत्तमंडलधुराण'ति सुष्ठु श्लिष्टा वृत्तमण्डला-अत्यर्थ
मण्डला धूर्येषां ते तथा तेषां, क्वचिदृश्यते 'सुसंविद्धचकमंडलधुराण' सुसंविद्धानि-कृतसद्वेधानि चक्राणि-रथाङ्गानि |
येषां मण्डला च-वृत्ता धूर्येषां ते तथा तेषाम् , 'आइण्णवरतुरगसुसंपउत्ताण' आकीर्णाः-जात्याः, 'कुसलनरच्छेयसारहि|| सुसंपग्गहिआण' कुशलनरा-विज्ञपुरुषास्ते च ते छेकसारथयश्च-आशुकारिपाजितार इति समासः, तैः सुष्छु संप्रगृहीता ये ते || तथा तेषां, कचित्पठ्यते 'हेमजालगवक्खजालखिंखिणिघंटाजालपरिक्खित्ताणं' हेमजालं-सौवर्ण आभरणविशेषः गवाक्ष
KASARASHEKAL
दीप अनुक्रम
[३१]
SARERainintentmarana
| कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~280~