SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (१२) प्रत सूत्रांक [३१] दीप अनुक्रम [३१] उपांगसूत्र-१ (मूलं+वृत्ति:) मूलं [... ३१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः भाग - १४ "औपपातिक" af से कूणिए राया हारोत्ययसुकयरयवच्छे कुंडलज्जोविआणणे मउदित्तसिरए परसीहे णरवई परिंदे परवसहे मणुअरायवसभकप्पे अन्भहिअरायते अलच्छीए दिव्यमाणे हत्यिक्खंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिज़माणेणं सेअवरचामराहिं उद्धच्वमाणीहिं २ बेसमणो चेव णरवईअमरवईसण्णिभाए इडीए पहियकिसी हयगयरपवरजोहकलियाए चाउरंगिणीए सेणाए समनुगम्ममाण| मग्गे जेणेव पुण्णभद्दे चेहए तेणेव पहारित्थ गमणाए, तए णं तस्स कूणिअस्स रण्णो भंभसारपुत्तस्स पुरओ महंआसा आसघरा उभओ पासिं जागा नागधरा पिइओ रहसंगेल्लि । Education Internation - अथाधिकृत वाचनानुश्रीयते-'तए णं से कूणिए राया' इत्यादि महंआसा' इत्येतदन्तं सुगमं व्याख्यातप्रायं च, नवरं 'पहारेत्थगमणाए 'त्ति सम्बन्धः, नरसीहे शूरत्वात् नरवई स्वामित्वात् नरिंदे परमैश्वर्ययोगात् नरवसमे अङ्गीकृतकार्य भरनिर्वाहकत्वात् 'मणुयरायव सहकप्पे' मनुजराजानां नृपतीनां वृषभा नायकाश्चक्रवर्तिन इत्यर्थः, तत्कल्पः- तत्सन्निभ उत्तरभर तार्द्धस्यापि साधने प्रवृत्तत्वात् एवंविधश्व 'वेसमणे चेव' यक्षराज इव, तथा 'नरवईअमरवईसन्निभाए इडीए पहिय| कित्ती' नरपतिरसौ केवलममरपतिसन्निभया ऋद्ध्या प्रथितकीर्तिः- विश्रुतयशा इति, 'जेणेव पुष्णभद्दे 'त्ति यस्यामेव दिशि पूर्णभद्रं चैत्यं 'तेणेव'त्ति तस्यामेव दिशि 'पहारित्थ'त्ति प्रधारितवान् विकल्पितवान् प्रवृत्त इत्यर्थः, 'गमणाए'त्ति गमनाय गमनार्थमिति । 'महंआस' ति महाश्वा - बृहत्तुरङ्गाः 'आसघर'त्ति अश्वधारकपुरुषाः 'आसवर' ति पाठान्तरं For Parts Only कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं ~282~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy