________________
आगम
(१२)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम [३१]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... ३१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
श्रपपा- पादुकायोगः - पादुकायुगं तेन समायुक्तं यत्तत्तथा, 'बहुकिंकर कम्मकरपुरिसपायत्तपरिक्खित्तं' बहवो ये किङ्कराः - प्रतिकर्म तिकम् + प्रभोः पृच्छापूर्वकारिणः कर्मकराश्च तदन्यविधास्ते च ते पुरुषाश्चेति समासः पादातं - पदातिसमूहस्तैः परिक्षितं ॥ ६९ ॥ यत्तत्तथा, कचित् 'दासीदासकिंकरकम्मकरपुरिसपायत्तपरिखित्त' मिति दृश्यते, तत्र दास्यश्च चेव्यो दासाश्च चेटकाः । 'लट्ठिग्गाह'सि काष्ठिकाः क्वचिदृश्यते 'असिलडिग्गाहा' तत्र असि: खङ्गः स एव यष्टिः- दण्डोऽसियष्टिः, अथवा असिश्च यष्टिश्चेति द्वन्द्वः, कुन्तचामराणि प्रतीतानि, पाशा- द्यूतोपकरणं उत्रस्ताश्वादिवन्धनानि वा चापं धनुः पुस्त| कानि - आयपरिज्ञानहेतु लेखकस्थानानि पण्डितोपकरणानि वा फलकानि- सम्पुटफलकानि खेटकानि वा अवष्टम्भनानि वा | द्यूतोपकरणानि वा पीठकानि - आसनविशेषा बीणाः- प्रतीताः कुतुपः- पक्कतैलादिभाजनं हडप्फो-द्रम्मादिभाजनं ताम्बूलार्थे पूगफलाविभाजनं वा 'सिहंडिणो' त्ति शिखाधारिणः 'पिञ्छिणोति मयूरादिपिच्छवाहिनः 'डमरकर'ति चिह्नरका|रिणः 'देवकर'ति परिहासकारिणः 'चाटुकर'त्ति प्रियवादिनः 'कंदप्पिय'ति कामप्रधानकेलिकारिणः 'कोक्कुइय'त्ति भाण्डा भाण्डप्राया वा 'सासिंता यत्ति शिक्षयन्तः 'सावेंत'त्ति इदं चेदं च परुत्परारि वा भविष्यति इत्येवम्भूतवचांसि श्रावयन्तः | शपन्तो वा 'रक्वंत'त्ति अन्यायं रक्षन्तः, कचिद् 'राविंता य'त्ति रावयन्तः शब्दान् कारयन्तो रामयन्तो वा 'आलोय' ति अवलोकनं राजादेः कुर्वन्तः, इह गमे कानिचित् पदानि न स्पृष्टानि स्पष्टत्वात्, सङ्ग्रहगाथाश्चास्य गमस्य क्वचिदृश्यन्ते तद्यथा-“असिलट्ठिकुंतचावे चामरपासे य फलग पोत्थे य । वीणाकूयग्गाहे तत्तो य हडप्फगाहे य ॥ १ ॥ दंडी मुंडी सिहंडी
Education Internationa
For Parta Use Only
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं
~277 ~
कोणिक ०
सू० ३१
॥ ६९ ॥