________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
545056056454-
प्रत सूत्रांक
भद्दासण कलस मच्छ दप्पण, तयाऽणंतरं च णं पुण्णकलसभिंगारं दिवा य छत्तपडागा सचामरा देसण-| ४ा रहअआलोअदरसणिज्जा वाजदयविजयवेजयंती ऊस्सिआ गगणतलमणु लिहती पुरओ अहाणुपुब्धीए संप-18| द्विआ, तयाऽणतरं च णं घेरुलियभिसंतविमलदंड पलंबकोरंटमल्लदामोवसोभियं चंदमंडलणिभं समूसिअविमलं आयवत्तपवरं सीहासणं वरमणिरयणपादपीढं सपाउआजोयसमाउसं बहुकिंकरकम्मकरपुरिसपाय| सपरिक्खित्तं पुरओ अहाणुपुवीए संपद्वियं । तयाऽणतरं बहवे लडिग्गाहा कुंतग्गाहा चावग्गाहा चामरगाहा पासग्गाहा पोत्थयग्गाहा फलकग्गाहा पीढग्गाहा वीणग्गाहा कुंतग्गाहा हडप्फग्गाहा पुरओ
अहाणुपुब्बीए संपडिआ। तयाऽणंतरं बहवे इंडिणो मुंडिणो सिहंडिणो जडिणो पिछिणो हासकरा डमरकरा काचाटुकरा बादकरा कंदप्पकरा दबकरा कोकुइआ किट्टिकरा वायंता गायंता हसंता णचंता भासंत सावता|
रक्खंता आलोअंच करेमाणा जयरसई पउंजमाणा पुरओ अहाणुपुब्बीए संपडिआ। | 'पुण्णकलसभिंगारति जलपरिपूणों घटभृङ्गारावित्यर्थः । 'दिवा य छत्तपडागा' दिव्येव दिव्या-शोभना सा च छत्रेण सह | पताका छत्रपताका, 'सचामर'त्ति चामरयुक्ता, 'दसणरइयआलोयदरसणिज्जा' दर्शने-राज्ञो दृष्टिमार्गे रचिता-विहिता दर्शनरचिता दर्शने वा सति रतिदा-सुखपदा दर्शन-रतिदा आलोकं-दृष्टिपथं यावद्दश्यते अत्युच्चैस्त्वेन या सा आलोकदर्शनीया ततः कर्मधारयः, 'वाउयविजयवेजयंती' वातेनोद्धृता-उत्कम्पिता विजयसूचिका वैजयन्ती पार्श्वतो लघुपताकिकाद्वययुतः पताकाविशेष एव, 'उस्सिय'त्ति उत्सृता-ऊवीकृता 'सपाउयाजोयसमाउत्त'ति स्वः-स्वकीयो राजसत्क इत्यर्थो यः।
दीप अनुक्रम
[३१]
कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~276~