________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------------- मूलं [...३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा
कोणिक.
तिकम्
सू०३१
॥ ६८॥
प्रत सूत्रांक
हंसिकाभिरिव युक्तः, इह च हंसिकाभिश्चामराणां धवलरवेन दण्डोपरिवर्तित्वेन चपलत्वेन च साधर्म्यमिति, तथा 'णाणामणिकणगरयणविमलमहरिहतवणिजुजलविचित्तदंडाहि नानामणिकनकरलानां सम्बन्धिनो निर्मला महरिहत्ति-महा_स्तपनीयोज्ज्वला:-रक्तवर्णसुवर्णदीनाः विचित्रा-विविधचित्रा दण्डा यासा तास्तथा, 'चिल्लियाहिं' दीप्यमानाभिलीनाभिर्वा 'नरवइसिरिसमुदयपगासणकरीहिति व्यक्त, 'वरपट्टणुग्गयाहिं' प्रधानपत्तनसमुद्भवाभिः, वरपत्तने हि वराः शिस्पिनो ||
भवन्तीति तत्परिकर्मिताः प्रधाना भवन्तीति वरपत्तनोद्गताभिरित्युक्तम् , अथवा वरपट्टनात्-प्रधानाच्छादनकोशकादुसीनता-निष्काशिता यास्तास्ताभिः, 'समिद्धरायकुलसेवियाहिति व्यक्त, 'कालागुरुपवरकुंदुरुकतुरुकवरचण्णवासगंधुडयाभि-|| | रामाहि' कालागुरुः-कृष्णागुरुः प्रवरकुन्दुरुक-सच्चीडा तुरुक-सिल्हकं वरवर्णः-प्रधानचन्दनं एतैयों वासो-वासन तस्माद्यो गन्धः-सौरभ्यम् उद्भूत-उद्भूतस्तेनाभिरामा रम्या यास्तास्तथा ताभिः, 'सललिथाहिति व्यक्तम्, 'उभओ पासपिपत्ति उभयोरपि पायोरित्यर्थः, 'उक्खिप्पमाणाहिं चामराहिति व्यक्तं, कलित इति वर्तते, 'सुहसीयलवायवीइयंगे'ति समुक्षिष्यमाणचामराणामेव यः शुभः शीतलश्च वातस्तेन वीजितमङ्गं यस्य स तथेति । इतोऽधिकृतवाचना-'मंगलजयसद्दकयालोए' मनालाय जयशब्दः कृतो जनेनालोके-दर्शने यस्य स तथा, 'अणेगगणनायगे'त्यादि पूर्ववत्,
तए णं तस्स कूणियस्स रपणो भभसारपुत्तस्स आभिसिकं हथिरयणं दुरूढस्स समाणस्स तप्पढमयाए || इमे अट्ठमंगलया पुरओ अहाणुपुब्बीए संपडिआ, तंजहा-सोवत्थिय सिरिवच्छ शंदिआवत्त वडमाणक
दीप अनुक्रम
CREA
॥६८॥
[३१]
| कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
-~-275~