SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------- मूलं [...३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: प्रत सूत्रांक पिच्छी जडिणो य हासकिड्डा य । दवकारा चटुकारा कंदप्पिय कोछुइयगाहा ॥२॥ गायंता वायंता नचंता तह हसंत । 3 हासिंता । साता राता आलोय जयं पर्जता ॥३॥" M तयाऽणतरं जच्चाणं तरमल्लिहायणाणं हरिमेलामउलमल्लियच्छाणं चुंचुचियललिअपुलियचलचवलचंचल& गईणं लंघणवग्गणधावणधोरणतिवईजइणसिक्खिअगईणं ललंतलामगललायवरभूसणाणं मुहभंडगउच्चूलग-1 थासगअहिलाणचामरगण्डपरिमंडियकडीणं किंकरवरतरुणपरिग्गहिआण अट्ठसयं वरतुरगाणं पुरओ अहा-IY णुपुरबीए संपडियं । तयाऽणंतरं च णं ईसीदताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छंगविसालघवलदंताणं : कंचणकोसीपविट्ठदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहगसंपउत्ताणं अहसयं गयाणं पुरओg & अहाणुपुब्वीए संपडियं । तयाऽणंतरं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदिघो साणं सखिखिणीजालपरिक्खित्ताणं हेमवयचित्ततिणिसकणकणिजुत्तदारुआणं कालायसमुकयणेमिजंतक-12 म्माणं सुसिलिहवत्तमंडलधुराणं आइपणवरतुरगसुसंपउत्ताणं कुसलनरच्छेअसारहिसुसंपग्गहिआणं बत्ती-13 Mसतोणपरिमंडिआणं सकंकडवडेंसकाणं सचावसरपहरणावरणभरिअजुड़सज्जाणं असर्य रहाणं पुरओद अहाणुपुवीए संपष्ठियं । तयाऽणतरं च णं असिसत्तिकोततोमरसूललउडभिंडिमालधणुपाणिसज्जं पायत्ताणीयं पुरओ अहाणुपुब्बीए संपडि। दीप अनुक्रम [३१] Halamurary.org कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं ~278~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy