________________
आगम
(१२)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[३१]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... ३१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
'अहयसुमहग्धदूसरयणसुसंकुएं' अहतं- मलमूषिकादिभिरनुपदूषितं प्रत्यग्रमित्यर्थः सुमहार्घ च- बहुमूल्यं यदूष्यरलंप्रधानवस्त्रं तेन संवृतः परिगतः तद्वा सुष्ठु संवृतं परिहितं येन स तथा, 'सुइमालावण्णगविलेवणे यत्ति शुचिनी - पवित्रे माला व कुसुमदाम वर्णकविलेपनं च मण्डनकारि कुङ्कुमादिविलेपनं यस्य स तथा, चः समुच्चये, यद्यपि वर्णकशब्देन नामकोषे चन्दनमभिधीयते तथापि 'गोसीसचंदणाणुदित्तगत्ते' इत्यनेनैव विशेषणेन तस्योक्तत्वादिह वर्णकश्चन्दनमिति न व्याख्यातम्, 'आविद्धमणिसुवण्णे'त्ति आविद्धं परिहितं कप्पिय इत्यादि प्राग्वत्, 'पिणद्धगेवेज्जगअंगुलिज्जगल लियंगयललियकयाभरणे' पिनद्धानि वद्धानि ग्रीवादिषु चैवेयकाङ्गुलीयकानि - प्रीवाभरणाङ्गुल्याभरणानि येन स तथा ललिताइके - ललितशरीरे कृतानि - विन्यस्तानि ललिताभरणानि तदन्यानि येन स तथा, ततः कर्मधारयः, अथवा पिनद्धानि| ग्रैवेयकाङ्गुलीयकानि ललिताङ्गयदेव ललितकचाभरणानि च-मनोज्ञकेशाभरणानि पुष्पादीनि येन स तथा, 'वरकडगतुडियथंभियभुए' वरकटकतुटिकैः-प्रधानहस्ताभरणवाह्नाभरणविशेषैर्वहुत्वात्तेषां तैः स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, 'अहियरुवसस्सिरीए' अधिकरूपेण सश्रीकः-सशोभो यः स तथा, 'मुद्रिकापिलाङ्गलीक' इति कचिदृश्यते, 'कुण्डलोयोतिताननो मुकुटदीप्तशिरस्कः' इति प्रतीतं, 'हारोत्थयसुकयरइयवच्छे' हारावस्तृतेन हारावच्छादनेन सुटु कृतरतिकं वक्ष-उरो यस्य स तथा, 'पालंच पलंबमाणपड सुकयउत्तरिज्जे' प्रलम्बेन - दीर्घेण प्रलम्बमानेन च-झुम्बमानेन पटेन सुष्ठु कृतमुत्तरीयम् - उत्तरासङ्गो येन स तथा, 'णाणामणिकणगरयण विमलमहरिहणिउणोविय मिसिमिसंतविरइयसु
Education Internation
For Parts Only
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं
~ 270~
wor