________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
कोणिक०
प्रत सूत्रांक
औपपा- सिलिडविसिवलडआविद्धवीरबलए' नानामणिकनकरत्नविमलैर्महाहनिपुणेन शिल्पिना ओवियत्ति-परिकर्मितः मिसिमि-16 तिकम् | संतत्ति-देदीप्यमानविरचितानि निर्मितानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानि अन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणि |
|आविद्धानि-परिहितानि वीरवलयानि वरवलयानि वा येन स तथा, सुभटो हि यदि कचिदन्योऽप्यस्ति वीरस्तदाऽसौ मां |विजित्याऽऽमोचयत्वेतानि बलयानीति स्पर्द्धयन् यानि कटकानि परिदधाति तानि वीरवलयानीत्युच्यन्ते ।
किं बहुणा ? कप्परुक्खए चेच अलंकियविभूसिए णरवई सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं चउच्चामरवालवीजियंगे मंगल जयसद्दकयालोए मज्जणघराओ पडिनिक्खमह मजणघराउ पडिणिक्खमित्ता अणेग| गणनायगदंडनायगराईसरतलवरमाडंपियकोडुंबियइन्भसेडिसेणावइसत्ववाहदूअसंधिवाल सद्धि संपरिबुडे धवलमहामेहणिग्गए इव गहगणदिपंतरिक्खतारागणाण मज्झे ससिव्व पिअदसणे णरवई जेणेव बाहि| रिआ उवहाणसाला जेणेव आभिसेके हस्थिरयणे तेणेव उवागच्छइ उवागच्छित्सा अंजणगिरिकूडसण्णिभं & गयवई णरवई दूरूढे ।
___ 'कप्परक्खए चेव'त्ति कल्पवृक्ष इव 'अलंकियविभूसिएत्ति अलङ्कृतो-मुकुटादिभिः विभूषितो-वस्त्रादिभिरिति, 'सको-18 मारंटमहदामेण ति सकोरण्टानि कोरण्टकाभिधानकुसुमस्तवकवन्ति माल्यदामानि-पुष्पसजो यत्र तत्तथा तेन । वाचनाप्रान्तरे पुनश्छत्रवर्णक एवं दृश्यते-'अन्भपडलपिंगलुजलेण' अनपटलमिव-मेघवृन्दमिव बृहच्छायाहेतुत्वात् अभ्रपटलं
दीप अनुक्रम
2-56-4562562-63
[३१]
For P
OW
W
alaram.org
कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
-~-271~