________________
आगम
(१२)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[३१]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... ३१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
आँपपातिकम्
॥ ६५ ॥
नि अत्यन्तकोमलानि तानि अधोभागा येषां ते तथा तैः, 'छेएहिं'ति छेकै:- अवसरः, द्विसप्ततिकलापण्डितैरिति वृद्धा:, 'दक्खेहिं'ति कार्याणामविलम्बितकारिभिः 'पत्तद्वेहिं ति प्राप्तार्थैः- उन्धोपदेशैरित्यर्थः 'कुसलेहिं'ति सम्बाधनाकमणि साधुभिः 'मेहावीहिं'ति मेधाविभिः - अपूर्वविज्ञानग्रहणशक्तिकैः 'निउणसिप्पोवगएहिं ति निपुणानि-सूक्ष्माणि यानि शिल्पानि अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथा तैः, 'अभंगणपरिमद्दणुबलणकरणगुणनिम्माएर्हिति अभ्यङ्गनमर्द्दनोलनानां प्रतीतार्थानां करणे ये गुणाः- विशेषास्तेषु निर्माता येते तथा तैः । 'अडिसुहाए 'त्ति अस्नां सुखहेतुत्वादस्थिसुखा तया एवं शेषाण्यपि, 'संवाहणाएं ति सम्बाधनया संवाहनया वा, विश्रामणयेत्यर्थः, 'अवगयखेयपरिस्तमेत्ति खेदो- दैन्यं 'खिद दैन्ये' इति वचनात् परिश्रमः- व्यायामजनितशरीरास्वास्थ्यविशेषः, 'समत्तजालाउलाभिरामे' त्ति समस्तः- सर्वो जालेन विच्छत्तिच्छिद्रोपेतगृहावयवविशेषेणाकुलो-व्याप्तोऽभिरामश्चरम्यो यः स तथा पाठान्तरे समुक्तेन मुक्ताफलयुतेन जालेनाऽऽकुलोऽभिरामश्च यः स तथा, 'विचित्तमणिरयणकुट्टि मतले 'त्ति कुट्टिमतलं - मणिभूमिका, 'सुहोदहिंति शुभोदकैस्तीर्थोदकैः सुखोदकैर्वा नात्युष्णैरित्यर्थः, 'गंधोदरर्हिति श्रीखण्डादिरसमिः 'पुप्फोदएहिं'ति पुष्परसमिश्रः 'सुद्धोदहिं'ति स्वाभाविकैरित्यर्थः, 'तत्थ कोउयसपर्हिति तत्रस्नानावसरे यानि कौतुकानां रक्षादीनां शतानि तैः 'पम्हलसुकुमाल गंधकासाइहियंगे' पक्ष्मला-पक्ष्मवती अत सुकुमाला गन्धप्रधाना कापायी - कषायरकशाटिका तया लक्षितं विरुक्षितमङ्गं शरीरं यस्य स तथा ।
एव
For Parts Only
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं
~269~
कोणिक ० सू० ३१
।। ६५ ।।