________________
आगम
(१२)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[३१]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... ३१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
इयवच्छे पालंयपलंयमाणपडसुकयउत्तरि णाणामणिकणगरपण विमल महरिहणिउणोवि अमिसिमिसंत| विरइयसुसिलिडविसिल आविद्धवीरवलए ।
'भट्टणसाल'त्ति व्यायामशाला 'अणेगवायामजोगगवग्गणवामद्दणमल जुद्धकर णेहिं ति अनेकानि यानि व्यायामाय - व्यायामनिमित्तं योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका वल्गनम्-उल्लङ्घनं व्यामर्द्दनं- परस्परस्याङ्गमोटनं महयुद्धं-प्रतीतं करणानि च--अङ्गभङ्गविशेषा मलशास्त्रप्रसिद्धाः 'सयपागसहस्स पागेहिं 'ति शतकृत्वो यत्पक्कमपरापरोषधीरसेन सह शतेन वा कार्षापणानां यत्पक्कं तच्छतपाकमेव मितरदपि, 'सुगंधतेहमाईएहिं' ति अत्र अभ्यङ्गेरिति योगः, आदिशब्दाद् घृतकर्पूरपानीयादिपरिग्रहः, किम्भूतैरित्याह- 'पीणणिजेहिं' ति रसरुधिरादिधातुसमताका रिभिः 'दप्पणिज्जेहिं' ति दर्पणीयैर्वलकरैः 'मयणिजेहिंति मदनीयैर्मन्मथवर्द्धनः 'विहणिजेहिं'ति बृंहणीयैर्मासोपचयकारिभिः 'सबिंदियगाय पल्हायणिज्जेहिं'ति प्रतीतं, एतानि पदानि वाचनान्तरे क्रमान्तरेणाधीयन्ते, 'तेलचम्मंसि'त्ति तैलाभ्यक्तस्य यत्र स्थितस्य सम्बाधना क्रियते तत्तैलचर्म, तत्र संवाहिपत्ति योगः, 'पडिपुण्णपाणिपायसुकुमालकोमलत लेहिं 'ति प्रतिपूर्णानां पाणिपादानां सुकुमारकोमला
१ न च वाच्यं 'प्राणितुर्याङ्गाणा' मिति द्वन्द्वैकत्वभावादसाधु, सिद्ध एकवचनेन कार्ये बहुवचनात्तदनित्यता, न च ततोऽसाधुरयं, यद्वाऽनेकमाणिविवक्षया पाणिपादं च पाणिपादं च पाणिपादं च पाणिपादानि तेषामिति समाहारगभ द्वन्द्वः तेषां पाणिपादानामिति स्यादू, आलोच्यमेतद्विरोधेन सुधिया ।
For Par Use Only
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं
~268~