________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [३१...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा
तिकम्
॥६४॥
प्रत सूत्रांक
३१
तए णं से कूणिए राया भभसारपुत्ते बलवाउअस्स अंतिए एअमटुं सोचा णिसम्म हड्तुजावहिअएकोणिक. जेणेव अट्टणसाला तेणेव उवागच्छइ २त्ता अट्टणसालं अणुपविसइ २त्ता अणेगवायामजोग्गवग्गणवामहणमल्लजुद्धकरणेहिं संते परिस्संते सयपागसहस्सपागेहिं सुगंधतेल्लमाइएहिं दप्पणिज्जेहिं मयणिज्जेहिं विंह-131
|| सू० ३१ है णिज्जेहिं सविदियगायपल्हायणिज्जेहिं अभिगेहिं अभिगिए समाणे तेल्लचम्मंसि पडिपुषणपाणिपायमुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहिं पत्तद्देहिं कुसलेहिं मेहावीहिं निउणसिप्पोवगएहिं अभिगणपरिमद्दणुवलणकरणगुणणिम्माएहिं अधिसुहाए मंससुहाए तथासुहाए रोममुहाए चउब्बिहाए संवाहणाए संचाहिए समाणे अवगयखेअपरिस्समे अट्टणसालाउ पडिणिक्खमइ पडिणिक्वमित्ता जेणेव मजणधरे तेणेव उवागच्छह तेणेव उवागच्छित्ता मजणघरं अणुपविसइ २त्ता समुत्तजालाउलाभिरामे विचित्तमणिरयणकुहिमतले रमणिजे पहाणमंडवंसि णाणामणिरयणभत्तिचित्तंसि पहाणपीटंसि सुहणिसपणे सुद्धोदएहिं गंधोदपहि पुष्फोदएहिं सुहोदएहिं पुणो २ कल्लाणगपवरमजणविहीए मजिए तत्थ कोउअसएहिं बहुवि-|| आहेहिं कल्याणगपवरमजणावसाणे पम्हलसुकुमालगंधकासाइयलूहिअंगे सरससुरहिगोसीसचंदणाणुलित्तगये। अयसुमहग्यदूसरयणसुसंखुए सुइमालावणगविलेवेण आविद्धमणिसुवपणे कप्पियहारहारतिसरयपा-| लंबपलबमाणकडिसुत्तसुकयसोभे पिणद्धगेविज अंगुलिजगललियंगयललियकयाभरणे वरकडगतुडियर्थभिअभुए अहियरूवसस्सिरीए मुदिआपिंगलंगुलिए कुंडलउजोविआणणे मउडदित्तसिरए हारोस्थषसुकपर-12
दीप अनुक्रम
RSS
[३१]
| कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~267~