________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [...३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
से बलवाउए कोणिअस्स रण्णो भंभसारपुत्तस्स आभिसेकं हत्थिरयणं पडिकप्पिरं पासइ हयगय जाव०
सण्णाहिरं पासइ, सुभदापमुहाणं देवीणं पडिजाणाई उवढविआई पासइ, चंप णयरि सम्भितरजाव. गंध-13 5 वहिभूअं कयं पासइ, पासित्ता हहतुद्दचित्तमाणदिए पीअमणे जाव हिअए जेणेव कृणिए राया भंभसार
पुत्ते तेणेव उवागच्छइ २त्ता करयलजाव एवं बयासी-कप्पिए णं देवाणुप्पियाणं आभिसिके हत्थिरयणे हय
गयपवरजोहकलिआ य चाउरंगिणी सेणा सपणाहिआ सुभद्दापमुहाणं च देवीणं बाहिरियाए अ उवट्ठाठाणसालाए पाडिएकपाडिएकाई जत्ताभिमुहाई जुत्ताई जाणाई उवटावियाई चंपा गयरी सम्भितरवाहिरियाद
आसित्तजाव गंधवहिआ कया, तं निजतु णं देवाणुप्पिया!समणं भगवंमहावीरं अभिवंदआ॥(स०३०) | 'जाणाई पञ्चुवेक्खेइ'त्ति शकटादीनि प्रत्युपेक्षते-निरीक्षते 'संपमजेइ'त्ति विरजीकरोति, 'नीणेइ'त्ति शालाया निष्काशलायति, 'संव इति संवर्तयति एकत्र स्थाने न्यस्यति, 'दूसे पवीणेइ'त्ति दृप्याणि-तदाच्छादनवखाणि प्रविनयति-अपसार-IK
यति, 'समलंकारेइत्ति समलङ्करोति-यन्त्रयोक्रादिभिः कृतालङ्काराणि करोति, 'वरभंडगमंडियाईति प्रवराभरणभूषितानि, | 'वाहणाईति बलीवादीन् 'अप्फालेइत्ति आस्फालयति हस्तेनाऽऽताडयति-उत्तेजयतीत्यर्थः, 'दूसे पवीणेईत्ति मक्षिकाट्रमशकादिनिवारणार्थ नियुक्तानि वस्त्राणि व्यपनयति 'जाणाई जोएइ'त्ति वाहनर्यानानि योजयतीति संबन्धयतीत्यर्थः,IRI 'पओयलडिंति प्रतोत्रयष्टि-प्राजनकदण्डं, 'पओयधरे यत्ति प्रतोत्रधरान् शकटखेटकान 'सम'ति एककालं 'आडहईत्ति आदधाति नियुले, 'बट्ट गाहेइत्ति वर्म ग्राहयति यानानि मार्गे स्थापयतीत्यर्थः ॥ ३०॥
दीप अनुक्रम
[३०]
wrintunaturary.org
| कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
-~-266~