________________
आगम
(१२)
प्रत
सूत्रांक
[३०]
दीप
अनुक्रम
[३०]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [ ३०...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
औपपातिकम्
॥ १३ ॥
Jan Euca
मिवेति दृश्यते, 'मणपवणजइणवेगं मनः पवनजयी वेगो यस्य तत्तथा तत्, शीघ्रवेगमिति कचित्, 'भीमं संगामियायोगं' साङ्ग्रामिक आयोगः-परिकरो यस्य तत्तथा तत्, पाठान्तरे 'संगामियाओजं' साङ्ग्रामिकातोयं साङ्ग्रामिकवाद्यमित्यर्थः, पाठान्तरे साङ्ग्रामिकम् अयोध्यं येन सहापरो हस्ती न योद्धुं शक्नोति तदयोध्यं ।
तए णं से जाणसालिए बलवाउअस्स एअम आणाए विणएणं वयणं पडिसृणेइ पडिणित्ता जेणेव जाणसाला तेणेव उवागच्छ तेणेव उवागच्छिता जाणाई पशुवेक्खेइ २ त्ता जाणाई संपमनेइ २त्ता जाणाई संवट्टेद जाणाई संवट्टेसा जाणारं णीणेइ जाणाई णीणेत्सा जाणाणं दूसे पवीणेइ २ सा जाणाई समलंकरेइ २त्ता जाणाई वरभंडकमंडियाई करेति २ ता जेणेव वाणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता वाहणाई पचुवेक्खेइ २ता वाहणाई संपमजइ २त्ता वाहणाई णीणेइ २ ता वाहणाई अप्फाले २त्ता दूसे पवीणेइ | २त्ता वाहणाई समलंकरेइ २त्ता वाहणाई वरभंडकमंडियाई करेइ २ सा वाहणाई जाणाई जोएइ २सा पओदलडिं पओअधरे अ समं आडहइ आउहिता वहमग्गं गाहेइ २ सा जेणेव बलवाउए तेणेव उवागच्छइ २त्ता | बलवाउअस्स एअमाणत्तिअं पचप्पिणइ । तए णं से बलवाउए णयरगुत्तिए आमंतेइ २त्ता एवं वयासी-खि प्यामेव भो देवाणुप्पिया ! चंप णयरिं सभितरबाहिरियं आसित्त जाव० कारवेत्ता एअमाणत्तिअं पचप्पि णाहि । तए र्ण से णयरगुतीए बलवाउअस्स एअमई आणाए विणणं पडिसुणेइ २ सा चंप णयरिं सर्वभतरबाहिरियं आसितजाव० कारवेत्ता जेणेव बल वाउए तेणेव उवागच्छइ २ सा एअमाणत्तिअं पचप्पिण । तए णं
For Parts Only
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं
~265~
सगासज्ज०
सू० ३०
॥ ६३ ॥