________________
आगम
(११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ---------- ---------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]"विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
जाव पञ्चप्पिणंति, तते णं से विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोचा निसम्म यहवे विज्जा य ६ सत्यकोसहत्वगया सपहिं २ गिहहिंतो पडिनिक्खमंति २त्ता विजयवद्धमाणस्स खेडस्स मज्झमझेणं जे
व इकाइरहकूडस्स गिहे तेणेव उवागच्छद २त्ता इकाईरहकूडस्स सरीरगं परामुसंति २ ता तेसिं रोगाणं निदाणं पुच्छंति २त्ता इकाईरहकूडस्स बहहिं अभंगेहि य उव्यदृणाहि य सिणेहपाणेहि य चमणेहि य. विरेयणेहि य अवद्दहणाहि य अवण्हाणेहि य अणुवासणाहि य बस्टिकम्मेहि य निरुहेहि य सिरावेहेहि | य तच्छणेहि य पच्छणेहि य सिरोवत्थीहि य तप्पणाहि य पुटपागेहि य छल्लीहि य मूलेहि य कंदेहि य
10
१ 'सत्थकोसहत्थगय'त्ति शखकोशो-नखरदनादिभाजन हरते गतो-व्यवस्थितो येषां ते तथा, २ 'अबद्दहणाहि यति दम्भनैः 'अवण्हाणेहि यत्ति तथाविधद्रव्यसंस्कृतजलेन सानैः 'अणुवासणाहि यति अपानेन जठरे तैलप्रवेशनैः 'वस्थिकम्मेहि यत्ति वर्मवेष्टनप्रयोगेण शिरःप्रभृतीनां नेहपूरणैः गुदे वा वगविक्षेपणैः 'निरुहेहि यत्ति निरुहः-अनुवास एवं केवलं द्रव्यकृतो विशेषः 'सिरावेहेहि यत्ति नाडीवेधैः 'तच्छणेहि य'त्ति क्षुरादिना त्वचस्तनूकरणैः 'पच्छणेहि यत्ति हखैस्त्वचोविदारणैः 'सिरोवस्थीहि यत्ति शिरोबस्तिभिः शिरसि बद्धस्य चर्मकोशकस्य द्रव्यसंस्कृततैलाद्यापूरणलक्षणाभिः, प्रागुक्तचस्तिकमाणि सामान्यानि अनुवासनानिरुह शिसवस्तयस्तु तनेदाः 'तप्पणाहि यत्ति तर्पणैः स्नेहादिभिः शरीरसुंदणैः 'पुडपागेहि यत्ति पुटपाका:-पाकविशेपनिष्पन्ना औषधिविशेषाः 'छलीहि यति छलयो-रोहिणीप्रभृतयः
RE
~27~