________________
आगम
(११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ---------- ---------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]"विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
विपाके
श्रुत०१
प्रत
॥४०॥
**
*
जमगसमगमेव सोलस रोगायंका पाउन्भूया, तंजहा-सासे १ कासे २ जरे ३ दाहे ४, कुच्छिसूले ५ भगंदरे मृगापु६। अरिसा ७ अजीरए ८ दिट्ठी९, मुद्धसूले १० अकारए ११ ॥१॥ अच्छिवेयणा १२ कन्नवेयणा १३ कंडू रत्रीयाध्य. १४ उदरे १५ कोढे १६ तते णं से इक्काई रहकूडे सोलसहि रोगायकेहिं अभिभूए समाणे कोडुंबियपुरिसे
मृगापुत्रसद्दावेइ २त्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया! विजयवद्धमाणे खेडे संघाडगतिगचउक्कचचर- पूर्वभवः महापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं वदह-इहं खलु देवाणुप्पिया! इकाईरहकूडस्स सरीर-II सू० ५ गसि सोलस रोगायंका पाउम्भूया, तंजहा-सासे १ कासे २ जरे ३ जाव कोढे १६, तं जो णं इच्छति देवाणुप्पिया। विजो वा विजपुत्तो वा जाणुओ वा जाणुयपुत्तो वा तेगिच्छी वा तेगिच्छिपुत्तो वा इकाईरहकूडस्स तेर्सि सोलसण्हं रोगायंकाणं एगमवि रोगायक उपसामित्तए तस्स णं इकाई रहकूडे विपुलं अत्य-टू संपयाणं दलयति, दोचपि तचंपि उग्घोसेह २ त्ता एयमाणत्तियं पचप्पिणह, तते ण ते कोटुंबियपुरिसा
१ 'जमगसमग ति युगपत् 'रोगार्यकत्ति रोगा-व्याधयस्त एवातकाः-कष्टजीवितकारिणः । 'सासे' इत्यादि श्लोकः, 'जोणिसूले'त्ति अपपाठः 'कुच्छिसूले' इत्यस्यान्यत्र दर्शनात् , 'भगंदले'चि भगन्दरः 'अकारए'त्ति अरोचकः, 'अच्छिवेयणा' इत्यादि | लोकातिरिक्तं, 'उरे'त्ति जलोदरं । शृङ्गाटकादयः स्थानविशेषाः । २"विज्जो वति वैवशास्ने चिकित्सायां च कुशल: 'विजपुत्तो वति तत्पुत्रः 'जाणुओ बत्ति ज्ञायक:-केवलशास्त्रकुशलः 'तेगिच्छिओ वत्ति चिकित्सामात्रकुशल: 'अत्थसंपयाणं दलयइत्ति |
हा॥४०॥ अर्थदानं करोतीत्यर्थः,
CRACKGRA
गाथा
दीप अनुक्रम
[७-८]
अत्र मूल सम्पादकेन न किंचित् स्वतंत्र सूत्र घोषित: , परंतु एका सूत्र संख्या-क्रमांकने स्खलना कृता: मया तत् स्थाने स्वतन्त्र अनुक्रम: दत्वा सूत्र ६ इति सूत्रक्रम-६ लिखितं ...यहां प्रत के संपादनमें सूत्र ५ के बाद ६ के स्थानमे सिधा ७ सूत्रक्रम हि दिया है मैनेसूत्र-गाथा के बाद अतिरिक्त क्रम देकर सू०६, सू०. ऐसा लिख दिया है ]
~26~