________________
आगम
(११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्य यन [१] ----------------------- मूलं [५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]"विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
*य भरेहि य विद्धीहि य उक्कोडाहि य पराभवेहि य दिजेहि य भेजेहि य कुंतेहि य लंछपोसेहि
य आलीवणेहि य पंथकोहि य उवीलेमाणे २ विहम्मेमाणे २ तज्जेमाणे २ तालेमाणे २ निद्धणे करमाणे २ विहरति । तते णं से इकाई रहकूडे विजयवद्धमाणस्स खेडस्स बहूर्ण राईसरतलबरमाइंषियकोडुंबियसेहि सत्यवाहाणं अन्नेसिं च बहूणं गामेल्लमपुरिसाणं बहुसु कजेसु य कारणेसु य संतेमु य गुज्झेसु य निच्छएमु य ववहारेसु य सुणमाणे भणति-न सुणेमि असुणमाणे भणति-सुणेमि एवं पस्समाणे भासमाणे गिण्हमाणे जाणमाणे, तते णं से इकाई रट्ठकूडे ऐयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबई पावकम्मं कलिकलुसं समजिणमाणे विहरति, तते णं तस्स इकाईयस्स रहकूडस्स अन्नया कयाई सरीरगंसि |
'विहम्मेमाणे ति विधर्मयन्-वाचारभ्रष्टान् कुर्वन् 'तज्जमाणे त्ति कृतावष्टम्भान तर्जयन-जास्वथ रे यन्मम इदं च इदं | चन दत्खेत्येवं भेषयन् 'तालेमाणे'त्ति कशचपेटादिभिस्ताडयन् 'निद्धणे करेमाणे'सि निर्द्धनान् कुर्वन् विहरति । २ 'तए णं से इकाई रहकूडे विजयवज्रमाणरस खेडस्स सत्कानां बरणं राईसरतलवरमाबंबियकोदुवियसेडिसत्यवाहाणं इह तलवरा:-राजप्रसादवन्तो।
राजोत्थासनिका: 'माडम्बिकाः' मखम्बाधिपतयो मडम्ब च-योजनद्वयाभ्यन्तरेऽविद्यमानप्रामादिनिवेश: सनिवेशविशेषः शेषाः। INIप्रसिद्धाः | ३ 'कज्जेसु'त्ति कार्येपु-प्रयोजनेषु अनिष्पन्नेषु 'कारणेस'ति सिसाधयिषितप्रयोजनोपायेषु विषयभूतेषु ये मबायो ग्यवहा
राम्तास्तेषु, तत्र मन्त्रा:-पर्यालोचनानि गुहानि-रहस्यानि निश्श्रया-वस्तुनिर्णयाः व्यवहारा-विवादास्तेषु विषये ४ । 'एयकम्मे' एतस्यापारः
एतदेव वा काम्यं-कमनीयं यस्य स तथा, 'एयप्पहाणे'त्ति एतत्प्रधानः एतनिष्ठ इत्यर्थः, 'एयविजे'त्ति एषैव विद्या-विज्ञानं यस्य स है तथा 'एयसामायारे'त्ति एतज्जीतकल्प इत्यर्थः पावकम्मति अशुभं-ज्ञानावरणादि 'कलिकलुस ति कलहहेतुकलुषं मलीमसमित्यर्थः,।
गाथा
दीप अनुक्रम
[७-८]
Jamtauntunintamatund
PurparsonRLPHANTINCInte
~25