________________
आगम
(११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ---------- ---------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]"विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
*4%A5%*
सू०५
विपाके आहेचं जाव पालेमाणे विहरइ, तए णं से इक्काई विजयवद्धमाणस्स खेडस्स पंच गामसयाई बहहिं कैरेहि मृगापुश्रुत०१ अधर्मा-श्रुतचारित्रामा अनुगच्छतीत्यधर्मानुगः, कुत एतदेवमित्याह-अधर्म एव इष्टो-बहभः पूजितो वा यस्य सोऽधम्मिष्ठः अति-इत्रीयाध्य.
* शयेन वाऽधौ-धर्मवर्जित इत्यधम्मिष्टः, अत एवाधर्माख्यायी-अधर्मप्रतिपादकः अधर्मख्यातिर्वा-अविद्यमानधोऽयमित्येवप्रसिद्धिकः, मृगापुत्र॥१९॥
तथाऽधर्म प्रलोकयति-उपादेयतया प्रेक्षते यः स तथा, अत एवाधर्मप्ररजन:-अधर्मरागी अत एवाधर्मः समुदाचार:-समाचारो यस्य | पूर्वभवः स तथा, अत एवाधर्मेण-हिंसादिना वृत्ति-जीविका कल्पयन् सन् दुःशील:-शुभस्वभावहीनः दुर्ब्रतश्च-व्रतवर्जितः दुष्प्रत्यानन्दःसाधुदर्शनादिना नानन्यत इति । १ 'आहेबच्छति अधिपतिकर्म, यावत्करणाविदं दृश्य-'पोरेवणं सामित्तं भट्टित्तं महत्तरगत आणाईसरसेणावचं कारेमाणे'त्ति तत्र पुरोवर्तित्वं-अग्रेसरत्वं स्वामित्व-नायकत्वं भर्तृत्व-पोषकत्वं महत्तरकत्वं-उत्तमत्वं आशेश्वरस्य-आज्ञाप्रधानस्य यत्सेनापतित्वं तदाशेश्वरसेनापत्यं कारयन्-नियोगिकैविधापयन् पालयन् स्वयमेवेति । २'करेहि यति करैःक्षेत्राचाभितराजदेवद्रव्यैः 'भरेहि यत्ति तेषामेव प्राचुः ‘विद्धीहि यत्ति वृद्धिभिः-कुटुम्बिनां वितीर्णस्य धान्यस्य द्विगुणादेब्रहणैः,
वृत्तिभिरिति कचित् , तत्र वृत्तयो-राजादेशकारिणां जीविकाः, 'उकोडाहि यत्ति लञ्चाभिः 'पराभएहि यति पराभवैः 'देजेहि बाय अमाभवरातव्यैः 'भेजेहि य'ति यानि पुरुषमारणाचपराधमाश्रित्य प्रामादिषु दण्डन्याणि निपतन्ति की दम्बिकान् प्रति च भदमनोदास्यन्ते तानि भेयानि अतस्तैः 'कुंतेहि यति कुन्तकम्-एतावदम्यं त्वया देयमित्येवं नियन्त्रणया नियोगिकस्य देशादेयत्समर्पणमिति,
'लंछपोसेहि य'त्ति लम्छा:-चौरविशेषाः संभाव्यन्ते तेषां पोषा:-पोषणानि तैः, 'आलीवणेहि यत्ति व्याकुललोकानां मोषणार्थ प्रामादिप्रदीपनकै: 'पंथकोद्देहि यति सार्थधातैः 'उवीलेमाणे'त्ति अवपीलयन-बाधयन् ।
16
गाथा
KARAN
KA4
दीप अनुक्रम
[७-८]
+
~24~