________________
आगम
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रतस्कं ध: [१], -------------------- अध्य यनं [१] -------------------- मूलं [4] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]"विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
R
सूत्रांक
पुन्वभवे के आसि [किंनामए वा किंगोए वा] कयरंसि गामंसि वा नयरंसि वा किंवा दचा किंवा भोचा। किं वा समायरित्ता केसि वा पुरा जाव विहरति?, गोयमाइ समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे सयदुवारे नाम नगरे होत्था |रिस्थिमिए वन्नओ, तत्थ णं सयदुवारे नगरे धणवई नामंराया हुत्या वपणओ, तस्स णं सयदुवारस्स नगरस्स अदूरसामते दाहिणपुरच्छिमे दिसीभाए विजयबदमाणे णाम खेडे होत्था रिथिमियसमिडे, तस्स णं विज
यवद्धमाणस्स खेडस्स पंच गामसयाई आभोए यावि हुत्या, तत्थ णं विजयवद्धमाणे खेडे इकाई णामं रहकूडे है होत्था अहम्मिए जाव दुप्पडियाणंदे, से णं इकाई रहकूडे विजयवद्धमाणस्स खेडस्स पंचण्हं गामसयाणं
१ पुष्पभये के आसि' इत्यत एवमध्येयं फिनामए पा किंगोत्तए वा तत्र नाम-यादृच्छिकमभिधानं गोत्रं तु यथार्थ कुलं का कवरंसि गामंसि वा नगरसि वा किंवा दचा किंवा भोच्चा किं वा समायरेचा केसि वा पुरा पोराणाणं दुचिन्नाणं दुप्पडिकतागं असुहाणं पावाणं कम्माणं पावर्ग फलयित्तिविसेसं पञ्चणुभवमाणे विहरईत्ति । २ 'गोयमाइति गौतम इत्येवमामक्येति गम्यते ३ 'ऋद्धिस्थिमिए'त्ति ऋद्धिप्रधान स्तिमितं च--निर्भयं यत्तत्तथा, 'वण्णओ'त्ति नगरवर्णकः, स चौपपातिकवद्रष्टव्यः, 'अदूरसामंते'त्ति नातिदूरे न च समीपे इत्यर्थः, 'खेडे'त्ति धूलीमाकारं 'रिद्धत्ति रिद्वत्वमियसमिद्धे' इति द्रष्टव्यम् , 'आभोए'त्ति विस्तारः 'रद्वउडे'ति राष्ट्रकूटो-मण्डलोपजीवी राजनियोगिकः ४ 'अहम्मिए'त्ति अधाम्मिको यावत्करणादिदं दृश्यम्-'अधम्माणुए अधम्मिढे अधम्मपलोई अधम्मपलजणे अधम्मसमुदाचारे अधम्मेणं चेव वित्ति कप्पेमाणे दुस्सीले दुब्बए'त्ति, तत्र अधार्मिकत्वप्रपश्चनायोच्यते-'अधम्माणुए'
%%
गाथा
%
%
दीप अनुक्रम
%
%
[७-८]
मृगापुत्रस्य पूर्वभव: - "इक्काई रहकूड"
~23~