________________
आगम
(११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ---------- ---------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]"विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
विपाके पुतं दारयं पासित्ता अयमेयारूवे अज्झथिए समुप्पज्जित्था-अहो णं इमे दारए पुरापोराणाणं दुचिण्णाणं ||१ मृगापुश्रुत०१दुप्पडिताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पचणुब्भवमाणे विहरति, ण मे विट्ठा
त्रीयाध्य. णरगा वा णेरड्या वा पञ्चक्खं खलु अयं पुरिसे नरयपडिरूवियं वेयणं वेयतित्तिकटु मियं देविं आपुच्छति।
मृगापुत्राभत्ता मियाए देवीए गिहाओ पडिनिक्खमति गिहा २त्ता मियग्गामणगरं मज्झमझेणं निग्गच्छति वलोकन विनि २त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २त्ता समणं भगवं महावीरं तिक्खुत्तो आदियाहिणपयाहिणं करेइ २त्ता बंदति नमसति २त्ता एवं क्यासी-एवं खलु अहं तुम्भेहिं अब्भणुण्णाए
समाणे मियग्गामं नगरं मझमज्झेण अणुप्पविसामि जेणेव मियाए देवीए गेहे तेणेव उवागते, तते णं सा मियादेवी ममं एबमाणं पासइ २त्ता हट्ठा तं चेव सव्वं जाव पूयं च सोणियं च आहारेति, तते गं मम इमे अज्झथिए समुप्पज्जिधा-अहो णं इमे दारए पुरा जाव विहरह (सू०४) से णं भंते ! पुरिसे
सू०४
%AAAA
१ 'अज्झथिए' इत्यत्र 'चिंतिए कप्पिए पथिए मणोगए संकप्पे' इति दृश्यम् , एतान्यप्लेकार्थानि । २ 'पुरापोराणाणं दुच्चिन्नाणं' इहाक्षरधटना 'पुराणानां जरठानां कक्खडीभूतानामित्यर्थः 'पुरा' पूर्वकाले 'दुश्चीर्णानां प्राणातिपातादिदुश्चरितहेतुकानां SI'दुप्पडिकंताण'ति दुःशब्दोऽभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यादिना अप्रतिकान्तानां-अनिवर्तितविपाकानामित्यर्थः, 'असुभाण'ति असु
खहेतूनां 'पावाण'ति पापानां दुष्टस्वभावानां 'कम्माणति ज्ञानावरणादीनाम् ।
॥३८॥
~22~