________________
आगम
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कं ध: [१], ----------------------- अध्य यनं [१] ----------------------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]"विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
PI कढसगडियं अणुकट्ठमाणी२जेणामेव भगवं गोयमे तेणेव उवागच्छति उवागच्छित्ता भगवं गोयम एवं
षयासी-एह णं तुम्भे भंते ! मम अणुगच्छह जा णं अहं तुम्भं मियापुत्तं दारगं उवदंसेमि, तते णं से भगवं| गोयमे मियं देविं पिट्टओ समणुगच्छति, तते णंसा मियादेवीतं कट्ठसगडियं अणुकडमाणी२ जेणेव भूमिघरे तेणेव उवागच्छद २त्ता चउप्पुडेणं वत्थेणं मुहं बंधेति मुहं बंधमाणि भगवं गोयम एवं वयासी-तुम्भेऽवि . भंते! मुहपोत्तियाए मुहं बंधह, तते णं से भगवं गोयमे मियादेवीए एवं बुत्ते समाणे मुहपोत्तियाए मुहं बंधे- ति,ततेणं सा मियादेवी परम्मुही भूमिघरस्स दुवारं विहाडेति, तते णं गंधे निग्गच्छति से जहानामए अहिमडेति वा सप्पकडेवरे इ वा जाव ततोऽविणं अणि?तराए चेव जाव गंधे पन्नत्ते, तते णं से मियापुत्ते दारए तस्स विपुलस्स असणपाणखाइमसाइमस्स गंघेणं अभिभूने समाणे तंसि विपुलंसि असणपाण० मेच्छिते. तं विपुलं असणं ४ आसएणं आहारेति आहारित्ता खिप्पामेव विद्धंसेति विद्धंसेत्ता ततो पच्छा पूयत्ताए य सोणियत्ताए य परिणामेति तंपि य णं पूर्य च सोणियं च आहारेति, तते णं भगवओ गोयमस्स तं मिया
१से जहानामए'त्ति तद्यथा नामेति वाक्यालक्कारे । २ 'अहिमडेइ वा सप्पकडेवरे इ वा इह यावत्करणात् 'गोमडेइ वा सुणहदमडेइ वा इत्यादि द्रष्टव्यम् । ३ 'ततोविणति ततोऽपि-अहिकडेवरादिगन्धादपि । ४ 'अणिद्वतराए चेवत्ति अनिष्टतर एव गन्ध
इति गम्यते, इह यावत्करणात् 'अकंततराए चेव अपियतराए चेव अमणुन्नतराए चेव अमणामतराए थेव'त्ति दृश्यम् , एकार्थाश्चैते । ४/५ 'मुच्छिए' इत्यत्र गढिते गिद्धे अज्झोववन्ने इति पदत्रयमन्यद् दृश्यम् , एकार्थान्येतानि चत्वार्यपीति ।
k4
JAIREacatunintamathina
FORPTERPRELUFORY
~21