________________
आगम
(११)
प्रत
सूत्रांक
[४]
दीप
अनुक्रम
[६]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ (मूलं + वृत्ति:)
अध्ययनं [१]
मूलं [४]
श्रुतस्कंध : [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
विपाके
श्रुत० १
॥ ३७ ॥
at Eucation
मियापुत्तस्स दारगस्स अणुमग्गजायते चत्तारि पुसे सव्वालंकारविभूसिए करेति २ ता भगवतो गोयमस्स पादेसु पाडेति २ ता एवं वयासी एए णं भंते! मम पुत्ते पासह, तते णं से भगवं गोयमे मियादेवीं एवं वयासी-नो खलु देवा० अहं एए तव पुत्ते पासि हव्यमागते, तत्थ णं जे से तब जेडे मियापुते दारए जाइअंधे जातिअंधारूवे जं णं तुमं रहस्सिसि भूमिधरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी २ विहरसि तं णं अहं पासिउं हवमागए, तते णं सा मियादेवी भगवं गोयमं एवं वयासी-से के णं गोयमा ! से तहारूवे णाणी वा तवस्सी वा जेणं तव एसमट्ठे मम ताव रहस्सिकए तुम्भं हव्वमक्खाए जेओ णं तुन्भे जाणह ?, तते णं भगवं गोपमे मियादेवीं एवं क्यासि - एवं खलु देवाणुप्पिया! मम धम्मायरिए समणे भगवं महावीरे जतो णं अहं जाणामि, जावं च णं मियादेवी भगवया गोयमेण सद्धिं एयम संलवति तावं चणं मियापुत्तस्स दारगस्स भत्तबेला जाया याबि होत्था, तते णं सा मियादेवी भगवं गोयमं एवं वयासी तुग्भे णं भंते! इहं चैव चिट्ठह जाणं अहं तुम्भं मियापुत्तं दारगं ज्वदंसेमित्तिकट्टु जेणेव भत्तपाणघरे | तेणेव उवागच्छति उवागच्छित्ता वैत्थपरियहयं करेति वत्थपरियहयं करिता कट्टसगडियं गिण्हति कट्टसग डियं गिव्हित्ता विपुलस्स असणपाणखाइमसाइमस्स भरेति विपुलस्स असणपाणखाइमसाइमस्स भरित्ता
१ 'जओ 'ति यस्मात् । २ 'जाया यावि होत्था' जाता वाप्यभवदित्यर्थः । ३ 'बत्यपरिय'ति वस्त्र परिवर्तनम् ।
For Parts Use Onl
~20~
१ मृगापु
श्रीयाध्य.
मृगापुत्रा
वलोकनं
सू० ४
॥ ३७ ॥