________________
आगम
(११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ---------- ---------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]"विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
से भगवं २ गोयमे तं जातिअंधपुरिसं पासह २त्ता जायसढे जाव एवं वयासी-अस्थि णं भंते ! केई पुरिसे
जातिअंधे जातिअंधारूवे?, हंना अत्थि, कहणं भंते! से पुरिसे जातिअंधे जातिअंधारूवे?, एवं खलु गोध्यमा! इहेव मियग्गामे नगरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामं दारए जाति
अंधे जातिअंधारूवे, नस्थि णं तस्स द्वारगस्स जाव आगतिमित्ते, तते णं सा मियादेवी जाव पडिजागरमाणी २ विहरति, तते णं से भगवं गोयमे समणं भगवं महावीरं वंदा नमसति २त्ता एवं चयासी-इच्छामि
र्ण भंते! अहं तुम्भेहि अन्भणुनाए समाणे मियापुत्तं दारगं पासित्तए, अहामुहं देवाणुप्पिया, तते| कणं से भगवं गोयमे समणेणं भगवया० अन्भणुनाए समाणे हवे तुढे समणस्स भगवओ० अंतियाओ पडि|निक्खमई २त्ता अतुरियं जाव सोहेमाणे २ जेणेव मियग्गामे णगरे तेणेव उवागच्छति २ सा मियग्गाम
नगरं मझमझेण जेणेव मियादेवीए गेहे तेणेष उवागए, तते णं सा मियादेवी भगवं गोयम एज्जमाणं जापासइ २त्ता हट्ठतु जाव एवं वयासी-संदिसंतुणं देवाणुप्पिया! किमागमणपयोयणं, तते गं भगवं |गोयमे मियादेविं एवं वयासी-अहपर्ण देवाणुप्पिए। तब पुत्तं पासितुं हब्वमागए, तते णं सा मियादेवी
१'अतुरिय'ति अत्वरितं मनःस्थैर्यात् , यावत्करणादिदं दृश्यम्-'अचवलमसंभंते जुर्गतरपलोयणाए विट्ठीए पुरओ रियति चित्राचपलं-कायचापल्याभावात् क्रियाविशेषणे चैते, तथा 'असंभ्रान्तः' भ्रमरहितः युग-यूपसरप्रमाणो भूभागोऽपि युगं तस्यान्तरेदमध्ये प्रलोकनं यस्याः सा तथा तया या-चक्षुषा 'रिय'ति ईर्या-ामनं तद्विषयो मार्गोपीर्याऽतस्ता 'जेणेव'त्ति यस्मिन् देशे
२ 'हट्टजाव'ति इह हहतुट्ठमाणदिए' इत्यादि दृश्यम् , एकार्थाश्चैते शब्दाः, ३ 'हब'ति शीघ्रम ।
FORPTERPRELUFORY
~19~