________________
आगम
(११)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[4]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ (मूलं + वृत्ति:)
श्रुतस्कंध : [१], अध्ययनं [१] मूलं [३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
विपाके इंदर वा जाब णिग्गच्छति, एवं खलु देवाणुपिया ! समणे जाव विहरति, तते णं एते जाव ११ मृगापुश्रुत० १ ५ निग्गच्छति, तते णं से अंधपुरिसे तं पुरिसं एवं बयासी - गच्छामो णं देवाणुप्पिया! अम्हेवि समणं भगवं जाब पज्जुवासामो, तते णं से जातिअंधे पुरिसे पुरतो दंडणं पगढिजमाणे २ जेणेव समणे भगवं ।। ३६ ।। २ महावीरे तेणेव उवागए २ ता तिक्खुत्तो आग्राहिणपयाहिणं करेह २ सा वंदति नम॑सति २ ता जाव ४ पज्जुवासति, तते णं समणे० विजयस्स० तीसे घ० धम्ममाइक्स्खति० परिसा जाब पडिगया, विजएवि गते । (सू० ३) तेणं कालेणं तेणं समर्पणं समणस्स० जेट्ठे अंतेवासी इंदभूतिनामं अणगारे जाव विहरह, तते णं
१ 'इंदमहे इ व'त्ति इन्द्रोत्सवो वा, इह यावत्करणात् 'खंदमहे वा रुद्दमहे वा जाव उज्जाणजताह या, जन्नं बहवे उग्गा भोगा जाव एगदिसि एगामिमुहा' इति दृश्यम् इतो यद्वाक्यं तदेवमनुसर्त्तव्यं सूत्र पुस्तके सूत्राक्षराण्येव सन्तीति, 'तए णं से पुरिसे तं आइपुरिसं एवं वयासी तो खलु देवाणुप्पिया! अज मियग्गामे नवरे इंदमहे वा जाव जत्ताइ वा जनं एए उगा जाब एगदिसिं एगामिमुहा णिग्गच्छंति, एवं खलु देवाणुपिया ! समणे भगवं महावीरे जाव इह समागते इह संपत्ते इहेब मिवगामे जगरे मिगवपुजाणे अहापडिवं उम्म उग्गिण्डित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तट णं से अंधपुरिसे तं पुरिसं एवं बयासी' इति, 'विजयस्स तीसे य धम्म'ति इदमेवं दृश्यं ' विजयस्स रनो तीसे य मद्दइमहालिया परिसाए विवित्तं धम्भमाइक्खर जहा जीवा बसंतीत्यादि परिषद् यावत् परिगता 'जाइअंधे'ति जातेरारभ्यान्धो जात्यन्धः, स च चक्षुरुपघातादपि भवतीत्यत आह'जायअंधारूवे 'त्ति जातं - उत्पन्नमन्धकं - नयनयोरादित एवानिष्पत्तेः कुत्सिताङ्गं रूपं स्वरूपं यस्यासौ जातान्धकरूपः,
da Eucation Intematont
For Parts On
~18~
त्रीयाध्य. जात्यन्धा
गमः
सू० ३
॥ ३६ ॥