________________
आगम
(११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ---------- ---------- मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]"विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
4
प्रत
सूत्रांक
का तते णं सा मियादेची तं मियापुत्तं दारगं रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी
२ विहरह (सू०२) तत्थणं मियग्गामे णगरे एगे जातिअंधे पुरिसे परिवसइ, से णं एगेणं सचक्खुतेणं पुरिसेणं पुरओ दंडएर्ण पगढिजमाणे २ फुहहडाइडसीसे मच्छियाचडगरपहकरेणं अपिणजमाणमग्गे |मियग्गामे नयरे गेहे २ कालुणवडियाए विर्ति कप्पेमाणे विहरह। तेणं कालेणं तेणं समएणं समणे भगवं
महावीरे जाच समोसरिए जाव परिसा निग्गया। तए णं से विजए खत्तिए इमीसे कहाए लढे समाणे है जहा कोणिए तहा निग्गते जाव पब्रुवासइ, तते णं से जातिअंधे पुरिसे तं मया जणस जाव सुणेत्ता
तं पुरिसं एवं वयासी-किन्नं देवाणुप्पिया! अज्ज मियग्गामे णगरे इंदमहेइ वा जाव निग्गच्छद, तते णं से पुरिसे तं जातिअंधपुरिसं एवं वयासी-नो खलु देवाणुप्पिया!
रहस्सिय'ति राहसिके जनेनाविदिते 'फट्टहडाहडसीसेति 'फुट्ट ति स्फुटितकेशसंचयत्वेन विकीर्णकेशं 'हडाहडंति अत्यर्य | शीर्ष-शिरो यस्य स तथा, 'मच्छियाचडकरपहयरेणं ति मक्षिकाणां प्रसिद्धानां चटकरप्रधानो-विस्तरवान् यः प्रहकर:-समूहः स तथा अथवा मक्षिकाषटकराणां-तद्वन्दानां यः प्रहकरः स तथा तेन 'अणिज्जमाणमग्गे'त्ति 'अन्वीयमानमार्गः' अनुगम्यमानमार्गः, मलाविलं हि वस्तु प्रायो मक्षिकाभिरनुगम्यत एवेति 'कालुणवडियाए'त्ति कारुण्यवृत्त्या 'वित्त्रिं कप्पेमाणे'त्ति जीविकां कुर्वाणः । २ 'जाव समोसरिए'त्ति इह यावत्करणात् 'पुब्बाणुपुब्धि परमाणे गामाणुगाम दूइज्जमाणे इत्यादिवर्णको दृश्यः, 'तं मया जणसई पत्ति सूत्रवान्महाजनशब्दं प, इह यावत्करणात् 'जणवूई च जणबोलं चेत्यादि दृश्य, तत्र जनब्यूहः-पकायाकारा समूहस्तस्य शब्दस्तभेदाजनव्यूह एवोच्यतेऽतस्तं बोल:-अव्यक्तवर्णो ध्वनिरिति
गाथा
दीप अनुक्रम
[२-४]
~17~