________________
आगम
(११)
སྒྲ + པལླཱཡྻ
अनुक्रम
[२-४]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ (मूलं + वृत्ति:)
श्रुतस्कंध : [१], अध्ययनं [१] मूलं [२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
१ मृगापु
मृगापुत्र
॥ ३५ ॥
विपाके जाव संपतेणं दुहविधागाणं दस अज्झयणा पन्नत्ता, तं०-- मियापुत्ते य १ जाव अंजू य १०, पढमस्स णं श्रुत० १ ★ भंते! अज्झयणस्स दुहविवागाणं समणेणं जाव संपतेणं के अद्वे पन्नते?, तते गं से सुहम्मे अणगारे जंबूअण - ५ त्रीयाध्य गारं एवं व्यासी- एवं खलु जंबू । तेणं कालेणं तेणं समर्पणं मियगामे नामे नगरे होत्था वण्णओ, तस्स णं मियगामस्स णयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए चंदणपायचे नामं उज्जाणे होत्था, सब्वोउयवण्णओ, तत्थ सुहम्मस्स जक्खस्स जक्वाययणे होत्था चिरातीए जहा पुन्नभद्दे, तत्थ णं मियग्गामे णगरे विजएनामं खत्तिए राया परिवसद बन्नओ, तस्स णं विजयस्स वत्तियस्स मिया नामं देवी होत्या अही णवन्नओ, तस्स णं विजयस्स खत्तियस्स पुत्ते मियाए देवीए अत्तए मियापुत्ते नामं दारए होत्या, जातिअंधे जाइमूए जातिवहिरे जातिपंगुले य हुंडे व वायव्वे य, नत्थि णं तस्स दारगस्स हत्था वा पाया वा कन्ना वा अच्छी वा नासा वा, केवलं से तेसिं अंगोवंगाणं आगई आगतिमित्ते,
१ 'एवं खलु'त्ति एवं' वक्ष्यमाणप्रकारेण 'खलुः' वाक्यालङ्कारे 'सब्वोउयवण्णओ'त्ति सर्वर्तुककुसुमसंछन्ने नंदणवणप्पगासे इत्यादिरुयानवर्णको वाच्य इति, 'चिराइए'त्ति चिरादिकं चिरकालीनप्रारम्भमित्यादिवर्णकोपेतं वाच्यं यथा पूर्णभद्रचैयमोपपातिके, 'अहीणवन्नओ'ति 'अहीणपुन्नपंचिदियसरीरे' इत्यादिवर्णको वाच्यः 'अत्तए'त्ति आत्मजः सुतः 'जाइअंधे 'ति जात्यन्धोजन्मकालादारभ्यान्ध एव 'हुंडे य'त्ति हुण्डका सर्वावयवप्रमाणविकलः 'वायव्वे'न्ति वायुरस्यास्तीति वायवो वातिक इत्यर्थः, 'आगिई आगइमेत्ते 'ति अङ्गावयवानामाकृतिः - आकारः किंविधा ? इत्याह-आकृतिमात्रं - आकारमात्रं नोचितस्वरूपेत्यर्थः
da Eucation Intl
दुःखविपाक श्रुतस्कन्धे मृगापुत्रस्य कथायाः आरम्भः
For Parts Onl
~ 16~
जन्म
सू० २
।। ३५ ।।