________________
आगम
(११)
प्रत सूत्रांक [२]
+
गाथा
दीप
अनुक्रम
[२-४]
भाग-१४ “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:) श्रुतस्कंध : [१], ------ ----- अध्ययनं [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [११], अंगसूत्र-[११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
मूलं [२] + गाथा
अनु. ८
विवागसुपस्स दो सुक्खंधा पद्मत्ता, सं०
हविवागाय १ सुहविवागाय २, जइ णं भंते! समणेणं जाव संपशेणं एकार समस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पन्नत्ता, तंजहा -- दुहविवागा य. १ सुहविवागा य २, पढमस्स णं भंते! सुयक्खंधस्स दुहविवागाणं समणेणं जाव संपत्तेणं कई अज्झयणा पश्नत्ता?, तते णं अनसुहम्मे अणगारे जंबूअणगारं एवं वयासी - एवं खलु जंबू ! समणेणं० आइगरेणं तित्थगरेणं जाव संपत्तेणं दुहविवागाणं दस अझयणा पनन्ता, तंजहा - 'मियापुत्ते १ य उज्झियते २ अभग्ग ३ सगडे ४ बहस्सई ५ नंदी ६ । उंबर ७ सोरियदत्ते ८ य देवदत्ता य९ अंजू या १० ॥ १ ॥ जइ णं भंते! समणेणं० आइगरेणं तित्थयरेणं
१ 'दुहविवागा यन्ति ‘दुःखविपाका: ' पापकर्मफलानि दुःखानां वा-दु:खहेतुत्वात् पापकर्मणां विपाकास्ते यत्रामिधेवतया स त्यसौ 'वरणानगर' मिति न्यायेन दुःखविपाका:- प्रथमतस्कन्धः, एवं द्वितीयः सुखविपाकाः, 'तए णं'ति ततः - अनन्तरमित्यर्थः । २ 'मियउत्ते' इत्यादिगाथा, तत्र 'मियउत्ते'ति मृगापुत्राभिधानराजमुतवक्तव्यताप्रतिबद्धमध्ययनं मृगापुत्र एवं १, एवं सर्वत्र, नवरम् 'उज्झियए'त्ति उज्झितको नाम सार्थवाहपुत्रः २, 'अभग्ग'ति सूत्रत्वादभनसेनो विजयाभिधानचौर सेनापतिपुत्रः ३, 'सग | डे'ति शकटाभिधान सार्थवाहसुतः ४, 'वहस्सइति सूत्रत्वादेव बृहस्पतिदत्तनामा पुरोहितपुत्र: ५, 'नंदी' इति सूत्रत्वादेव नन्दिवर्द्धनो राजकुमारः ६, 'उबर'त्ति सूत्रत्वादेव उदुम्बरदत्तो नाम सार्थवादसुतः ७, 'सोरियदत्ते' शौरिकदत्तो नाम मत्स्यबन्धपुत्रः ८, चशब्दः समुचये 'देवदत्ता य'त्ति देवदत्ता नाम गृहपतिसुता ९, चः समुचये 'अंजू य'ति अखूनामसार्थवाहसुता १०, पशब्दः समुचये, इति गाथासमासार्थः, विस्तरार्थस्तु यथास्वमभ्ययनार्थावगमादवगम्य इति ।
dat Eucation Ital
For Part Use Onl
श्रुतस्कन्ध एवं अध्ययनस्य नामानि
~15~