________________
आगम
(११)
भाग-१४ “विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: [१], ----------------------- अध्ययनं [१] ---------- ---------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]"विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
16
सू०२
विपाके गए तिक्खुत्तो आयाहिणपयाहिणं करेति २त्ता वंदति २त्तानमंसति २त्ता जावं पञ्जुवासति, एवं वयासी- १ मृगापुश्रुत०१ (सू०१) जइ णं भंते ! समजेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स अंगस्स पण्हावागरणाणं अय- त्रीयाध्य.
मढे पन्नत्ते, एकारसमस्स णं भंते। अंगस्स विवागसुयस्स समणेणं जावसंपत्तेणं के अढे पन्नत्ते, तते णं अज्ज- अध्यय॥ ३४॥ सुहम्मे अणगारे जंबुं अणगारं एवं क्यासी-एवं खलु जंबू! समणेणं जाव संपत्तेणं एकारसमस्स अंगस्स
नोपोद्धातः |जानुनी यस्य स ऊर्वजानु: 'अहोसिरों' अधोमुखो नोई तिर्यग्वा विक्षिप्तदृष्टिरिति भावः 'माणकोहोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठ-1| स्तमुपगतो यः स तथा 'विहरइत्ति 'संजमेणं तवसा अपपाणं भावेमाणे विहरई' इत्येवं दृश्यं, 'जावसई प्रवृत्तविवक्षितार्थश्रवणवाञ्छः, यावत्करणादिदं दृश्यं 'जायसंसए' प्रवृवानिर्धारितार्थप्रत्ययः 'जायकोहल्ले प्रवृत्तश्रवणौत्सुक्यः ३ 'उत्पन्नसडे प्रागभवदुद्भूतभवणवाच्छः उत्पन्नबद्धत्वात् प्रवृत्तश्रद्धः इत्येवं हेतुफलविवक्षणान पुनरुकता, एवं उप्पन्नसंसए उप्पन्नकोहल्ले ३ संजायसड़े संजायसंसए संजायकोउहले ३ समुष्पन्नसड़े समुप्पन्नसंसए समुप्पन्नकोउहल्ले ३' व्यक्तार्थानि, नवरमेतेषु पदेषु संशब्दः प्रकर्षादिवचनः, अन्ये त्याहु:-181
'जातमद्धों' 'जातप्रभवाञ्छः १, सोऽपि कुतो?, यतो जातसंशयः २, सोऽपि कुतो?, यतो जातकुतूहलः ३, अनेन पदत्रयेणावमहद Pउक्तः, एवमन्येन पदानां त्रयेण त्रयेण ईहा १ बाय २ धारणा ३ उक्ता भवन्तीति, 'तिक्युत्तो'त्ति विकृत्वः' श्रीन वारान् 'आयाहिणति | आदक्षिणात्-दक्षिणपार्धादारभ्य प्रदक्षिणो-दक्षिणपावची आदक्षिणप्रदक्षिणोऽतस्तं 'वंदा'त्ति स्तुत्या 'नमंसईत्ति नमस्पति प्रणामतः
१६ यावत्करणादिदं दृश्य 'सुस्सूसमाणे नमसमाणे विणएणं पंजलिउडे अभिमुहे'त्ति व्यक्तं च ।
%
4
गौतमस्वामिन: वर्णनं
~14~