________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ------------------------ अध्ययनं [१] ----------------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]विपाकश्रुत मूलं एवं अभयदेवसूरिरचिता वृत्ति:
तेणं कालेणं तेणं समएणं अज्जसुहम्मअंतेवासी अजजंबूनाम अणगारे सत्तुस्सेहे जहा गोथमसामी तहा जाव झाणकोट्ठो विगए] विहरति, तए णं अजजंबूनामे अणगारे जायसहेजाव जेणेव अजसुहमे अणगारे तेणेव उवा-2
%
%
-
क
१
१ 'सत्नुस्सेहेति सप्तहस्तोत्सेधः सप्तहस्तप्रमाण इत्यर्थः २ 'जहा गोयमसामी तहा' इति यथा गौतमो भगवत्यां वर्णितः तथाऽयमिह वर्णनीयः, कियहूर थावत् ? इत्याह-'जाव झाणकोट्ठोति 'झाणकोहोवगए' इत्येतत्पदं यावदित्यर्थः, स चायं वर्णकासमचउरंससंठाणसंठिए. बजरिसहनारायसंघयणे'त्ति विशेषणद्वयमपीदमागमसिद्ध कणगपुलगनियसपम्हगोरे' कनकस्य-सुवर्णस्य यः पुलको-लवस्तस्य यो निकष:-कषपट्टे रेखालक्षणः तथा 'पम्ह'त्ति पनगर्भस्तद्वद् गौरो यः स तथा, 'उग्गतवें' उनम्--अप्रभृष्यं तपो यस्य स तथा वित्चत दीप्त हुताशन इव कर्मवनदाहकरखेन ज्वलत्तेजस्तत्तपो यस्य स तथा तत्तस तार-तापिवं तपो येन स तथा, एवं हि तेन तपस्तप्तं येन कर्माणि संताप्य तेन वपसा खात्माऽपि तपोरूपः संतापितो यतोऽन्यस्थासंस्पृश्यमिव जासमिति, 'महातवे प्रशस्ततपाः बृहत्तपा वा, 'उराले' भीमः अतिकष्टतपःकारितया पार्श्ववर्तिनामल्पसवानां भवजनकत्वादुदारो पा प्रधान इत्यर्थः 'घोरः' निपुणः। परीपहावरातिविनाशे 'पोरगुणे अन्यैर्दुरनुचरगुणः 'घोरतवस्सी' पोरैलपोमिस्तपस्सी धोरवंभरवासी' घोरे-अल्पसरवदुरनुपरखेन दारुणे ब्रह्मचर्ये वस्तुं शीलं यस्य स तथा 'उच्छूढसरीरे' उक्टम्-उशिवमिव उज्झितं शरीरं येन तत्प्रतिकर्मत्यागात् 'संखित्तविउलतेउलेस्से संक्षिप्ता शरीरान्तर्वर्तिनीत्वाद्विपुला च-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुबद्दनसमर्थत्वात् तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा 'उईजाणू शुद्धपथिव्यासनवर्जनात् औपमहिकनिषद्याया अभावाच उत्कदुकासनः सनुपदिश्यते अर्व
गौतमस्वामिन: वर्णनं
~13~