________________
आगम (११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्तिः )
श्रुतस्कंध: [१], ------------------------ अध्ययनं [१] ----------------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]विपाकश्रुत मूलं एवं अभयदेवसूरिरचिता वृत्ति:
विपाके
श्रुत०१
ཀྵ ཟླ་
॥३३॥
तेणं कालेणं तेणं समएणं चंपा णाम णयरी होत्था वण्णओ, पुन्नभद्दे चेहए, तेणं कालेणं तेणं समएणं १ मृगापुसमणस्स भगवओ महावीरस्स अंतेवासी अजमुहम्मे णामं अणगारे जाइसंपन्ने वण्णओ चउद्दसपुचीत्रीयाध्य. चउनाणोवगए पंचहिं अणगारसहिं सद्धिं संपरिबुडे पुब्वाणुपुचि जाव जेणेव पुण्णभद्दे चेइए अहोपडिरूवं जाव विहरह, परिसा निग्गया धम्मं सोचा निसम्म जामेव दिसं पाउन्भूया तामेव दिसं पडिगया, वर्ण
GIसु०१ १'तेणं कालेण'मित्यादि, अस्य व्याख्या-'तेणं कालेणं तेणं समएणति तस्मिन् काले तस्मिन् समये, णकारो वाक्यालङ्कारार्थत्वात् एकारस्य च प्राकृतप्रभवत्वात्, अथ कालसमययोः को विशेषः ?, उच्यते, सामान्यो वर्चमानावसर्पिणीचतुर्थारकलक्षणः| कालो विशिष्टः पुनस्तदेकदेशभूतः समय इति, अथवा तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'होत्थति अभवत् , यद्यपि इदानीमप्यस्ति सा नगरी तथाऽप्यवसर्पिणीकालखभावेन हीयमानत्वाद्वस्तुखभावानां वर्णकमन्योक्तस्वरूपा सुधर्मखामिकाले नास्तीतिकृत्वाऽतीतकालेन निर्देशः कृतः, 'वण्णओ'त्ति 'ऋद्धिस्विमियसमिद्धेयादि वर्णकोऽस्या अवगन्तव्यः, स चौपपातिकबद्रष्टव्यः । 'पुनभदे चेइए'त्ति पूर्णभद्राभिधाने 'चैत्ये व्यन्तरायतने । २'अहापडिरूवं जाव विहरई'त्ति अनेनेदं सूचितं द्रष्टव्यम्"अजसुहम्मे येरे अहापडिरूवं उमगह उम्गिण्हह अहा. उरिगणिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरई" तत्र येन प्रकारेण ॥३३॥ प्रतिरूपः-साधूचितस्वरूपो यथाप्रतिरूपोऽतस्तमवप्रह-आश्रयमिति 'विहरति आस्ते, 'जामेव दिसं पाउन्भूया' यस्या दिशः सकाशात् | 'प्रादुर्भूता' प्रकटीभूता आगतेत्यर्थः 'तामेव दिसिं पडिगया' तस्यामेव दिशि प्रतिगतेत्यर्थः ।
= # ༔
अत्र प्रथम-श्रुतस्कंध: आरब्ध:
अथ प्रथम अध्ययनं "मृगापुत्र" आरभ्यते
~12~