________________
आगम
(११)
भाग-१४ "विपाकश्रुत" - अंगसूत्र-११ (मूलं+वृत्ति:)
श्रुतस्कंध: , ----------------------- अध्ययनं ------------------------ मूलं पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११]विपाकश्रुत मूलं एवं अभयदेवसूरिरचिता वृत्ति:
-%
॥ अहम् ॥ श्रीमहादशाङ्गीविरचयितृश्रीमद्गणधारिसंकलितं । श्रीमदभयदेवाचार्यसंदृब्धविवरणयुतं । श्रीमद्-विपाकसूत्रम् ।
१ नत्वा श्रीवर्धमानाय, वर्द्धमानधुतावने । विपाकश्रुतशास्त्रस्य, वृत्तिकेयं विधास्यते ॥ १॥ अथ विषाकभुतमिति कः शब्दार्थः १, उच्यते, विपाक:-पुण्यपापरूपकर्मफलं तत्प्रतिपादनपरं श्रुतं-आगमो विपाकक्षुवं, इदं च द्वादशाङ्गस्य प्रवचनपुरुषस्यैकादशमङ्गं, इह च शिष्टसमयपरिपालनार्थ मङ्गलसम्बन्धामिधेयप्रयोजनानि किल वाच्यानि भवन्ति, तत्र चाधिकृतशास्त्रस्यैव सकलकल्याणकारिसर्ववेदिप्रणीतबुतरूपतया भावनन्दीरूपत्वेन मालखरूपत्वात् न ततो भिन्नं मङ्गलमुपदर्शनीवं, अमिधेयं च शुभाशुभकर्मणां विपाका, स चास्य नावाभिहितः, प्रयोजनमपि भोगतमनन्तरं कर्मविपाकावगमरूपं नात्रैवोक्तमस्थ, यत्किल कर्मविपाकावेदकं श्रुतं तत् शृण्वतां प्रायः कर्मविपाकावगमो भवत्येवेति, यत्तु निःश्रेयसावाप्तिरूपं परम्परप्रयोजनमस्य तदाप्तप्रणीततयैव प्रतीयते, न साप्ता यत्कथञ्चिन्निःश्रेयसार्थ न भवति तत्प्रणयनायोत्सहन्ते आप्तत्वहानेरिति, सम्बन्धोऽप्युपायोपेयभावलक्षणो नाग्नवास्य प्रतीयते, तथाहि-इदं शास्त्रमुपायः कर्मविपाकावगमस्तूपेयमिति, यस्तु गुरुपर्वक्रमलक्षणसम्बन्धोऽस्य तत्प्रतिपादनायेदमाह
C4*+%ACACASSA
ॐ
वृत्तिकार-कृत् प्रस्तावना
4114